________________ प्रथममध्ययनमेकस्थानम्, श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 39 // प्रत्येकशरीरम्, अपर्यादाय वैक्रियम्, मनोवाक्कायव्यायामः, उत्पादः विगतिः, सत्यामात्मा परिक्लिश्यते सा एकैवेति // एतद्विपर्ययमाह-एगा धम्मे त्यादि, प्राग्वन्नवरंपर्यवा:- ज्ञानादिविशेषा जाता यस्य स पर्यवजातो भवतीति शेषः, विशुध्यतीत्यर्थः, आहिताग्न्यादित्वाच्च जातशब्दस्योत्तरपदत्वमिति, अथवा पर्यवान् पर्यवेषु / सूत्रम् 17-43 वा यातः- प्राप्तः पर्यवयातोऽथवा पर्यवः- परिरक्षा परिज्ञानं वा शेषं तथैवेति // धर्माधर्मप्रतिमे च योगत्रयाद्भवत इति। तत्स्वरूपमाह एगे मणे इत्यादि सूत्रत्रयम्, तत्र मन इति मनोयोगः, तच्च यस्मिन् 2 समये विचार्यते तस्मिन् 2 समये कालविशेष एकमेव, वीप्सानिर्देशेन न क्वचनापि समये तद् व्यादिसंख्यं सम्भवतीत्याह, एकत्वं च तस्यैकोपयोगत्वाद् जीवानां, स्यादेतत् विवर्चा, गतिः, आगतिः, नैकोपयोगो जीवो, युगपच्छीतोष्णस्पर्शविषयसंवेदनद्वयदर्शनात्, तथाविधभिन्नविषयोपयोगपुरुषद्वयवद्, अत्रोच्यते, यदिदं च्यवनम्, शीतोष्णोपयोगद्वयं तत्स्वरूपेण भिन्नकालमपि समयमनसोरतिसूक्ष्मतया युगपदिव प्रतीयते, न पुनस्तद्युगपदेवेति, आह च उपपात: तर्का, संज्ञा, मतिः, समयातिसुहुमयाओ मनसि जुगवं च भिन्नकालंपि। उप्पलदलसयवेहं व जह व तमलायचक्कंति // 1 // (विशेषाव० २४३३)यदि विज्ञः, वेदना, छेदनम्, भेदनम्, पुनरेकत्रोपयुक्तं मनोऽर्थान्तरमपि संवेदयति तदा किमन्यत्रगतचेताः पुरोऽवस्थितं हस्तिनमपि न विषयीकरोतीति, आह अन्त्यदुःखम्, अधर्मप्रतिमा, च-अन्नविणिउत्तमन्नं विणिओगं लहइ जइ मणो तेणं। हत्थिपि ठियं पुरओ किमन्नचित्तोन लक्खेइ? // (विशेषाव० २४३६)त्ति इह च धर्मप्रतिमा, जीवानां मनः, बहुवक्तव्यमस्ति तत् स्थानान्तरादवसेयमिति, अथवा सत्यासत्योभयस्वभावानुभयरूपाणां चतुर्णां मनोयोगानामन्यतर एव उत्थानादि, भवत्येकदा, व्यादीनां विरोधेनासम्भवादिति, केषामित्याह- देवासुरमणुयाणं ति तत्र दीव्यन्ति इति देवाः- वैमानिक // 39 // O समयातिसौक्ष्म्यात् मन्यसे युगपञ्च भिन्नकालमपि। उत्पलदलशतवेध इव यथा वा तदलातचक्रमिति॥ 1 // 0 अन्यविनियुक्तमन्यं विनियोगं लभते यदि मनस्तेन / हस्तिनमपि स्थितं पुरतः किमन्यचित्तो न लक्षयति? // 1 // ज्ञानादि