SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ प्रथममध्ययन मेकस्थानम, श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-१ सूत्रम् 17-43 प्रत्येकशरीरम्, अपर्यादाय // 38 // मनोवाकायव्यायामः, विवा, गतिः, तेषामस्तीति अन्तिमशारीरिका, दीर्घत्वञ्च प्राकृतशैल्या, तेषां चरमदेहानाम्, मरणैकता च सिद्धत्वे पुनर्मरणाभावादिति // - अन्तिमशरीरश्चस्नातको भूत्वा म्रियते अतस्तमाह- एगे संसुद्धे इत्यादि, एकः संशुद्धः- अशबलचरणोऽकषायत्वात् यथाभूतः तात्त्विकः पात्रमिव पात्रमतिशयवज्ज्ञानादिगुणरत्नानांप्राप्तोवा गुणप्रकर्षमिति गम्यते। एकमेवान्तिमभवग्रहणसम्भवंदुःखं यस्य स एकदुःखः एगहक्खे त्ति पाठान्तरे त्वेकधैवाख्या-संशुद्धादिळपदेशो यस्य, न त्वसंशुद्धः संशुद्धासंशुद्ध इत्यादिकोऽपि, व्यपदेशान्तरनिमित्तस्य कषायादेरभावादिति स भवत्येकधाख्यः, एकधा अक्षो वा जीवो यस्य स तथेति, जीवानांप्राणिनामेकभूतः- एक इव-आत्मोपम इत्यर्थः, एकान्तहितवृत्तित्वाद्, एकत्वं चास्य बहूनामपि समस्वभावत्वादिति, अथवा पत्ते इत्यादि सूत्रान्तरमुक्तरूपसंशुद्धादन्येषां स्वरूपप्रतिपादनपरम्, तत्र प्राकृतत्वात् प्रत्येकमेकं दुःखं प्रत्येकैकदुःखं जीवानां स्वकृतकर्मफलभोगित्वात्, किंभूतं तदित्याह- एकभूतमनन्यतया व्यवस्थितं प्राणिषु, न साड्यानामिव बाह्यमिति // दुःखं पुनरधर्माभिनिवेशादिति तत्स्वरूपमाह एगा अहम्मे त्यादि, धारयति दुर्गतौ प्रपततो जीवान् धारयति सुगतौ वा तान् स्थापयतीति धर्मः, उक्तञ्च-दुर्गतिप्रसृतान् जन्तून्, यस्माद्धारयते ततः / धत्ते चैतान् शुभे स्थाने, तस्माद्धर्म इति स्मृतः॥१॥ स च श्रुतचारित्रलक्षणः तत्प्रतिपक्षस्त्वधर्मस्तद्विषया प्रतिमा- प्रतिज्ञा अधर्मप्रधानं शरीरं वा अधर्मप्रतिमा, साचैका, सर्वस्याः परिक्लेशकारणतयैकरूपत्वाद्, अत एवाह-जं से इत्यादि यत् यस्मात् से तस्याः स्वाम्यात्मा-जीवो अथवा से त्ति सोऽधर्मप्रतिमावानात्मा परिक्लिश्यतेरागादिभिर्बाध्यते संक्लिश्यत इत्यर्थः, जंसीति पाठान्तरं वा, ततश्च प्राकृतत्वेन लिङ्गव्यत्ययाद् यस्यामधर्मप्रतिमायां 0एगे दुक्खें' एकमेवा (मु०)। गतिः , व्यवनम्, उपपातः, तर्का, संज्ञा, मतिः, विज्ञः, वेदना, छेदनम्, भेदनम्, अन्त्यदुःखम्, अधर्मप्रतिमा, धर्मप्रतिमा, जीवानां मनः, उत्थानादि, ज्ञानादि // 38 //
SR No.600432
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages538
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy