________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-१ // 42 // व्यायामः, उत्पादः, विवर्चा, गतिः, आगतिः, च्यवनम् प्रागुदिता सा च ज्ञानादिस्वभावेति ज्ञानादीन् निरूपयन्नाह प्रथममध्ययन मेकस्थानम्, एगे नाणे इत्यादि सूत्रत्रयम् / ज्ञायन्ते- परिच्छिद्यन्तेऽर्था अनेनास्मिन्नस्माद्वेति ज्ञानं- ज्ञानदर्शनावरणयोः क्षयः क्षयोपशमोल सूत्रम् 17-43 प्रत्येकशरीरम्, वा, ज्ञातिर्वा ज्ञानं-आवरणद्वयक्षयाद्याविर्भूत आत्मपर्यायविशेष: सामान्यविशेषात्मके वस्तुनि विशेषांशग्रहणप्रवणः अपर्यादाय वैक्रियम्, सामान्यांशग्राहकश्च ज्ञानपञ्चकाज्ञानत्रयदर्शनचतुष्टयरूपः, तच्चानेकमप्यवबोधसामान्यादेकमुपयोगापेक्षया वा, तथाहि-8 मनोवाक्कायलब्धितो बहूनां बोधविशेषाणामेकदा सम्भवेऽप्युपयोगत एक एव सम्भवति, एकोपयोगत्वाज्जीवानामिति, ननु दर्शनस्य विगतिः, ज्ञानव्यपदेश्यत्वमयुक्तम्, विषयभेदाद्, उक्तञ्च-जं सामन्नग्गहणं दसणमेयं विसेसियं नाणंति, अत्रोच्यते, ईहावग्रहौ हि दर्शनम्, सामान्यग्राहकत्वाद्, अपायधारणेच ज्ञानम्, विशेषग्राहकत्वाद्, अथ चोभयमपि ज्ञानग्रहणेन गृहीतमागमे आभिनिबोहियनाणे / अठ्ठावीसं हवंति पयडीउ त्ति वचनात्, तस्मादवबोधसामान्याद्दर्शनस्यापि ज्ञानव्यपदेश्यत्वमविरुद्धमिति, ननु दर्शनं उपपात: तर्का, संज्ञा, मतिः, पथगेवोपात्तमुत्तरसूत्रे तत्किमिह ज्ञानशब्देन दर्शनमपि व्यपदिष्टमिति? अत्रोच्यते, तत्र हि दर्शनं श्रद्धानं विवक्षितम्, विज्ञः, वेदन छेदनम्, भेदनम्, ज्ञानादित्रयस्य सम्यक्शब्दलाञ्छितत्वे सति मोक्षमार्गत्वेन विवक्षितत्वात्, मोक्षमार्गभूतं चैतत्त्रयं श्रद्धानपर्यायेणैव दर्शनेन / अन्त्यदुःखम्, अधर्मप्रतिमा, सहेति / दसणे त्ति, दृश्यन्ते- श्रद्धीयन्ते पदार्था अनेनास्मादस्मिन् वेति दर्शनं-दर्शनमोहनीयस्य क्षयः क्षयोपशम उपशमो धर्मप्रतिमा, जीवानां मनः, वा, दृष्टिर्वा दर्शनं- दर्शनमोहनीयक्षयाद्याविर्भूतस्तत्त्वश्रद्धानरूप आत्मपरिणामः, तच्चोपाधिभेदादनेकविधमपि श्रद्धान- उत्थानादि, ज्ञानादि साम्यादेकम्, एकजीवस्य वैकदा एकस्यैव भावादिति, नन्ववबोधसामान्याज्ज्ञानसम्यक्त्वयोः कः प्रतिविशेष:? उच्यते, // 42 // (c) आत्मपर्यवविशेषः (मु०)। 0 ०व्यपदेशत्व० (मु०)। 0 यत् सामान्यग्रहणं दर्शनमेतत् विशेषितं ज्ञानम् / ॐ आभिनिबोधिकज्ञाने अष्टाविंशतिर्भवन्ति / प्रकृतयः। O क्षयोपशमो वा (मु०)।