SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 95 // मायादिरूपेण यः स सरागः स चासौ संयमश्च सरागस्य वा संयम इति वाक्यम्, वीतो- विगतो रागो यस्मात् स चासौ द्वितीयमध्ययन संयमश्च वीतरागस्य वा संयम इति वाक्यमिति / सरागे त्यादि, सूक्ष्मः- असङ्ख्यातकिट्टिकावेदनतः सम्परायः- कषायः द्विस्थानम्, प्रथमोद्देशकः सम्परैति-संसरति संसारंजन्तुरनेनेति व्युत्पादनाद्, आह च-कोहाइ संपराओ तेण जुओ संपरीति संसारं (विशेषाव० १२७७)ति, सूत्रम् 72 स च लोभकषायरूप उपशमकस्य क्षपकस्य वा यस्य स सूक्ष्मसम्परायः साधुस्तस्य सरागसंयमः, विशेषणसमासो वाली श्रुतधर्म चारित्रभणनीय इति, बादरा:- स्थूराः सम्पराया:-कषाया यस्य साधोर्यस्मिन् वा संयमेस तथा-सूक्ष्मसम्परायप्राचीनगुणस्थानकेषु, धर्मादिभेदेन शेषं प्राग्वदिति / सुहमे त्यादिसूत्रद्वये प्रथमाप्रथमसमयादिविभाग: केवलज्ञानवदिति / अहवे त्यादि, संक्लिश्यमानकः संयम चारित्र प्ररूपणा उपशमश्रेण्याः प्रतिपततः, विशुद्ध्यमानस्तांक्षपकश्रेणीवा समारोहत इति / बादरेत्यादिसूत्रद्वयम्, बादरसम्परायसरागसंयमस्य अचरमप्रथमाप्रथमसमयता संयमप्रतिपत्तिकालापेक्षया चरमाचरमसमयता तु यदनन्तरं सूक्ष्मसम्परायता असंयतत्वं वा भविष्यति समयायोगितदपेक्षयेति, अहवेत्यादि, प्रतिपाती उपशमकस्यान्यस्य वा अप्रतिपातीक्षपकस्येति।सरागसंयम उक्तोऽतो वीतरागसंयममाह केवलि क्षीणकषायवीयरागे त्यादि, उपशान्ताः- प्रदेशतोऽप्यवेद्यमानाः कषाया यस्य यस्मिन् वा स तथा साधुः संयमो वेति- एकादशगुण- संयमान्ता स्थानवर्तीति, क्षीणकषायो द्वादशगुणस्थानवर्तीति, उवसंते त्यादि सूत्रद्वयं प्रागिव ।खीणे त्यादि छादयत्यात्मस्वरूपं यत्तच्छद्मज्ञानावरणादिघातिकर्म तत्र तिष्ठतीति छद्मस्थ:- अकेवली, शेषं तथैव, केवलं- उक्तस्वरूपं ज्ञानं च दर्शनं चास्यास्तीति केवलीति / छउमत्थे त्यादि, स्वयम्बुद्धादिस्वरूपंप्रागिवेति, सयंबुद्धे त्यादि नव सूत्राणि गतार्थान्येवेति / उक्तः संयमः,सच // 95 // जीवाजीवविषय इति पृथिव्यादिजीवस्वरूपमाह-दुविहा पुढवी त्यादिरष्टाविंशतिः सूत्राणि॥ 0 षष्ठीलोपमपेक्ष्य। 0 क्रोधाद्याः संपरायास्तैर्युतः संपरैति संसारम् /
SR No.600432
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages538
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy