________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 26 // द्वितीयमध्ययन द्विस्थानम्, प्रथमोद्देशकः सूत्रम् 73 दुविहा पुढविकाइया पं० २०-सुहुमा चेव बायरा चेव 1, एवं जाव दुविहा वणस्सइकाइया पं० २०-सुहुमा चेव बायरा चेव 5, दुविहा पुढविकाइया पं० तं०- पज्जत्तगा चेव अपज्जत्तगा चेव 6, एवं जाव वणस्सइकाइया 10, दुविहा पुढविकाइया पं० २०परिणयाचेव अपरिणयाचेव 11, एवं जाव वणस्सइकाइया 15, दुविहा दव्वा पं० तं०-परिणताचेव अपरिणताचेव 16, दुविहा पुढविकाइयापं० तं०- गतिसमावन्नगाचेव अगइसमावन्नगाचेव 17, एवं जाववणस्सइकाइया 21, दुविहा दव्वा पं० तं०- गतिसमावन्नगा चेव अगतिसमावन्नगा चेव 22, दुविहा पुढविकाइया पं० तं०- अणंतरोगाढगा चेव परंपरोगाढगा चेव 23, जाव दव्वा०२८॥सूत्रम् 73 // तत्र पृथिव्येव कायो येषां ते पृथिवीकायिनः समासान्तविधौ एव स्वार्थिककप्रत्ययात् पृथिवीकायिकाः, पृथिव्येव वा कायः- शरीरंसोऽस्ति येषां ते पृथिवीकायिकास्ते सूक्ष्मनामकर्मोदयात् सूक्ष्माश्चैव ये सर्वलोकापन्नाः, बादरनामकर्मोदयवर्त्तिनो बादरा ये पृथिवीनगादिष्वेवेति, नैषामापेक्षिकं सूक्ष्मबादरत्वमिति, एव मिति पृथिवीसूत्रवदप्तेजोवायूनां सूत्राणि वाच्यानि यावद्वनस्पतिसूत्रम्, अत एवाह- जावे त्यादि, दुविहे त्यादि पञ्चसूत्री, तत्र पर्याप्तनामकर्मोदयवर्त्तिनः पर्याप्ताः, ये हि चतस्रः स्वपर्याप्ती: पूरयन्तीति, अपर्याप्तनामकर्मोदयादपर्याप्तका ये स्वपर्याप्तीन पूरयन्तीति, इह च पर्याप्ति म शक्तिः सामर्थ्य विशेष इतियावत्, सा च पुद्गलद्रव्योपचयादुत्पद्यते, षड्भेदाचेयम्, तद्यथा-आहार 1 सरीरि 2 दिय 3 पज्जत्ती आणपाण 4 भास 5 मणे 6 / चत्तारि पंच छप्पिय एगिदियविगलसन्नीणं॥१॥ (जीवसमास २५)ति, तत्र एकेन्द्रियाणांचतम्रो विकलेन्द्रियाणां पञ्च संज्ञिनां षट्, तत्र आहारपर्याप्ति मखलरसपरिणमनशक्तिः१, शरीरपर्याप्तिः सप्तधातुतया रसस्य परिणमनशक्तिः 2, इन्द्रियपर्याप्तिः पञ्चानामिन्द्रियाणां योग्यान् पुद्गलान् गृहीत्वाऽनाभोगनिर्वर्त्तितेन वीर्येण तद्भावनयनशक्तिः 3, आनप्राणपर्याप्तिरुच्छ्रास दयः सूक्ष्मपर्याप्तकपरिणतगतिसमापन्नाऽनन्तरावगाढेतरभेदाः (28 आ०) (पर्याप्तयः 6, द्रव्यादिनाऽऽचीर्णभेदाः) // 26 //