SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ श्रीस्थाना श्रीअभय वृत्तियुतम् भाग-१ // 97 // ...A1ोदयःसूक्ष्म निश्वासयोग्यान् पुद्गलान् गृहीत्वा तथा परिणमय्याऽऽनप्राणतया निसर्जनशक्तिः, 4 भाषापर्याप्तिर्वचोयोग्यान पुद्गलान् गृहीत्वा द्वितीयमध्ययन भाषात्वेन परिणमय्य वाग्योगतया निसर्जनशक्तिः 5, मनःपर्याप्तिर्मनोयोग्यान् पुद्गलान् गृहीत्वा मनस्तया परिणमय्य मनोयोग-3 द्विस्थानम्, प्रथमोद्देशकः / तया निसर्जनशक्तिरिति 6, एताः पर्याप्तयः पर्याप्तनामकर्मोदयेन निर्वय॑न्ते, तद् येषामस्ति ते पर्याप्तकाः, अपर्याप्तनामकर्मोदये सूत्रम् 73 नानिर्वृत्ता येषामेताः सन्ति तेऽपर्याप्तका इति। एताश्च युगपदारभ्यन्तेऽन्तर्मुहूर्तेन च निर्वर्त्यन्ते, तत्र आहारपर्याप्तेर्निर्वृत्तिकालः पृथ्वीकायासमय एव, कथं?,उच्यते, यस्मात् प्रज्ञापनायामुक्तं-आहारपज्जत्तीए अपज्जत्तए णं भंते! जीवे किं आहारए अणाहारए?,गोयमा! नो. पर्याप्तकआहारए अणाहारए (प्रज्ञा० १९०५)त्ति, स च विद्महे आहारपर्याप्त्या अपर्याप्तको लभ्यते, यदि पुनरुपपातक्षेत्रप्राप्तोऽप्याहार-3 परिणतपर्याप्त्याऽपर्याप्तको भवेत्तदैवं व्याकरणं भवेद्-गोयमा! सिय आहारए सिय अणाहारए (प्रज्ञा० १९०५)त्ति, यथाशरीरादिपर्याप्तिषु गतिसमासिय आहारए सिय अणाहारए त्ति, शेषाः पुनरसङ्गयातसमया अन्तर्मुहूर्तेन निर्वर्त्यन्त इति, अपर्याप्तकास्तु उच्छासपर्याप्त्या | पन्नाऽनन्तरा वगाढेतरभेदाः अपर्याप्ता एव म्रियन्ते, न तु शरीरेन्द्रियपर्याप्तिभ्यां, यस्मादागामिभवायुष्कं बद्धा म्रियन्ते, तच्च शरीरेन्द्रियादिपर्याप्त्या पर्याप्तैरेव (28 आ०) बध्यत इति / एवं मिति पूर्ववदेवेति / दुविहा पुढ़वी त्यादिषट्सूत्री, परिणताः-स्वकायपरकायशस्त्रादिना परिणामान्तरमा (पर्याप्तयः 6, द्रव्यादिनाऽऽपादिताः, अचित्तीभूता इत्यर्थः, तत्र द्रव्यतः क्षत्रादिना मिश्रेण द्रव्येण कालतः पौरुष्यादिना कालेन भावतो वर्णगन्धरस चीर्णभेदाः) स्पर्शान्यथात्वेन परिणताः क्षेत्रतस्तु जोयणसयं तु गंता अणहारेणं तु भंडसंकंती। वायागणिधूमेण य विद्धत्थं होइ लोणाइ॥१॥ हायाल मणोसिल पिप्पली य खजूर मुद्दिया अभया। आइन्नमणाइन्ना तेऽवि हु एमेव णायव्वा // 2 // आरुहणे ओरुहणे णिसियण // 97 // Oआहारपर्याप्त्याऽपर्याप्तो भदन्त! जीवः किमाहारकोऽनाहारकः? गौतम! नो आहारकोऽनाहारकः। 0 गौतम! स्यादाहारकः स्यादनाहारकः। 0 क्षेत्रादिना प्र.1 0 योजनशतं तु गत्वाऽनाहारेण भाण्डसंक्रान्त्या। वृन्ताकधूमेन च विध्वस्तं भवति लवणादि॥ 1 // हरितालमनःशिले पिप्पली च खजूरो मुद्रिकाऽभया / आचीर्णा अनाचीर्णास्तेऽपि एवमेव ज्ञातव्याः॥ 2 // आरोहेऽवरोहे निषीदनं -
SR No.600432
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages538
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy