SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 24 // अपढमसमय०, अहवा चरिमसमय० अचरिमसमय०, बुद्धबोहियछउमत्थखीण दुविहे पं० तं०- पढमसमय० अपढमसमय०, द्वितीयमध्ययन अहवा चरिमसमय० अचरिमसमय०, केवलिखीणकसायवीतरागसंजमे दुविहे पं० तं०-सजोगिकेवलिखीणकसाय० अजोगिके द्विस्थानम्, प्रथमोद्देशकः वलिखीणकसायवीयराग०, सजोगिकेवलिखीणकसायवीयरागसंजमे दुविहे पं० तं०- पढमसमय० अपढमसमय०, अहवा सूत्रम् 72 चरिमसमय० अचरिमसमय०, अजोगिकेवलिखीणकसाय० संजमे दुविहे पं० तं०- पढमसमय० अपढमसमय०,अहवाचरिमसमय० श्रुतधर्म चारित्रअचरिमसमय० ॥सूत्रम् 72 // धर्मादिभेदेन दुविहेत्यादि / दुर्गतौ प्रपततो जीवान् रुणद्धि सुगतौ च तान् धारयतीति धर्मः श्रुतं- द्वादशाङ्गं तदेव धर्मः श्रुतधर्मः, चारित्रचर्यते- आसेव्यते तत् तेन वा चर्यते- गम्यते मोक्ष इति चरित्रं- मूलोत्तरगुणकलापस्तदेव धर्मश्चारित्रधर्म इति / सुयधम्मे प्ररूपणा अचरमइत्यादि, सूत्र्यन्ते सूच्यन्ते वाऽर्था अनेनेति सूत्रम्, सुस्थितत्वेन व्यापित्वेन च सुष्ठूक्तत्वाद्वा सूक्तम्, सुप्तमिव वा सुप्तम्, समयायोगिअव्याख्यानेनाप्रबुद्धावस्थत्वादिति, भाष्यवचनं त्वेवं-सिञ्चति खरइ जमत्थं तम्हा सुत्तं निरुत्तविहिणा वा / सूएइ सवति सुव्वा केवलि क्षीणकषायसिव्वइ सरए व जेणऽत्थं ॥१॥अविवरियं सुत्तपि व सुट्ठियवावित्तओ सुवुत्तं (विशेषाव० १३६८-६९)ति ॥अर्यतेऽधिगम्यतेऽर्थ्यते / |संयमान्ता वा याच्यते बुभुत्सुभिरित्यर्थो-व्याख्यानमिति, आह च-जो सुत्ताभिप्पाओ सो अत्थो अज्जए य जम्हत्ति (विशेषाव० 1369) चरित्ते त्यादि, अगारं-गृहं तद्योगादगारा:-गृहिणस्तेषां यश्चरित्रधर्म:-सम्यक्त्वमूलाणुव्रतादिपालनरूपः स तथा, एवमितरोपि, नवरमगारं नास्ति येषां तेऽनगारा:- साधव इति / चरित्रधर्मश्च संयमोऽतस्तमेवाह-दुविहे त्यादि, सह रागेण-अभिष्वङ्गण Oपततो रक्षति सुगतौ च धत्ते इति। 0 सिञ्चति क्षरति यस्मादर्थं तस्मात्सूत्रं निरुक्तविधिना वा। सूचयति श्रवति श्रूयते सिच्यते स्मर्यते वा येनार्थः / / 1 / / अविवृतं सुप्तमिव सुस्थितव्यापित्वात् सूक्तमिति / 0 यः सूत्राभिप्रायः सोऽर्थोऽर्यते च यस्मादिति / // 94 //
SR No.600432
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages538
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy