________________ श्रीस्थानाङ्गं श्रीअभय वृत्तियुतम् भाग-१ // 93 // द्वितीयमध्ययन द्विस्थानम्, प्रथमोद्देशकः सूत्रम् 72 श्रुतधर्म सामायिकादि षडिधम्, आह च-समणेण सावएण य अवस्स कायवयं हवइ जम्हा। अंतो अहो णिसस्स य तम्हा आवस्सयं नामं॥१॥ (विशेषाव०८७३) आवश्यका व्यतिरिक्तं ततो यदन्यदिति / आवस्सगवतिरित्ते त्यादि, यदिह दिवसनिशाप्रथमपश्चिमपौरुषीद्वय एव पठ्यते तत्कालेन निर्वृत्तं कालिकं- उत्तराध्ययनादि, यत्पुनः कालवेलावर्ज पठ्यते तदूर्ध्वं कालिकादित्युत्कालिकं- दशकालिकादीति // उक्तं ज्ञानम्, चारित्रं प्रस्तावयति__दुविहे धम्मे पं० तं०- सुयधम्मे चेव चरित्तधम्मेचेव, सुयधम्मे दुविहे पं० 20- सुत्तसुयधम्मे चेव अत्थसुयधम्मे चेव, चरित्तधम्मे दुविहेपं० तं०- अगारचरित्तधम्मेचेव अणगारचरित्तधम्मेचेव, दुविहे संजमे पं० तं०- सरागसंजमेचेव वीतरागसंजमेचेव, सरागसंजमे दुविहे पं० तं०- सुहुमसंपरायसरागसंजमेचेव बादरसंपरायसरागसंजमे चेव, सुहुमसंपरायसरागसंजमे दुविहे पन्नत्ते, तं०- पढमसमयसुहुमसंपरायसरागसंजमेचेव अपढमसमयसु०, अथवा चरमसमयसु० अचरिमसमयसु०, अहवा सुहुमसंपरायसरागसंजमे दुविहे पं० तं०-संकिलेसमाणए चेव विसुज्झमाणए चेव, बादरसंपरायसरागसंजमे दुविहे पं० तं०- पढमसमयबादर० अपढमसमयबादरसं०, अहवा चरिमसमय० अचरिमसमय०, अहवा बायरसंपरायसरागसंजमे दुविहे पं० तं०- पडिवाति चेव अपडिवाति चेव, वीयरागसंजमे दुविहे पं० तं०- उवसंतकसायवीयरागसंजमे चेव खीणकसायवीयरागसंजमे चेव, उवसंतकसायवीयरागसंजमे दुविहे पं० तं०- पढमसमयउवसंतकसायवीतरागसंजमे चेव अपढमसमयउव०, अहवा चरिमसमय० अचरिमसमय०, खीणकसायवीतरागसंजमे दुविहे पं० तं०- छउमत्थखीणकसायवीयरागसंजमेचेव केवलिखीणकसायवीयरागसंजमेचेव, छउमत्थखीणकसायवीयरागसंजमे दुविहे पं० 20- सयंबुद्धछउमत्थखीणकसाय० बुद्धबोहियछउमत्थ०, सयंबुद्धछउमत्थ० दुविहे पं० तं०- पढमसमय० 0 श्रमणेन श्रावकेण चावश्यं कर्त्तव्यं भवति यस्मात् / अन्तेऽह्रो निशश्च तस्मादावश्यकं नाम // 1 // चारित्रधर्मादिभेदेन चारित्रप्ररूपणा अचरमसमयायोगिकेवलिक्षीणकषायसंयमान्ता // 93 //