________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 383 // चतुर्थमध्ययनं चतु:स्थानम्, द्वितीयोद्देशकः सूत्रम् 289 आत्माऽल मृजुमार्ग एवंविधप्ररूपणायाः प्रज्ञापनीयस्य गर्दाकारणत्वाद्, अथवा उपसंपद्ये-प्रतिषेधाम्यहमतिचारानित्येवं स्वदोषप्रतिपत्तिरेका गर्हा, तथा विचिकित्सामि- शङ्के अशङ्कनीयानपि जिनभाषितभावान् गुर्वादीन् वा दोषवत्तयेत्येवंप्रकारा अपि गर्दा स्वदोषप्रतिपत्तिरूपत्वादेवेति, तथा यत्किञ्चन साधूनामनुचितं तदिच्छामि-साक्षादकरणेऽपि मनसाऽभिलषामि, इह मकार आगमिकः प्राकृतत्वादिति, अथवा यत्किञ्चन साधुकृत्यमाश्रित्य मिथ्या- विपर्यस्तोऽस्मि- भवामि मिथ्याकरोमि वा मिथ्ययामीति, मिच्छामि म्लेच्छवदाचरामि वा म्लेच्छामीति मिच्छामि, शेषं पूर्ववत्, तथा असदनुष्ठानप्रवृत्तः सन् प्रेरितः सन् केनापि स्वकीयचित्तसमाधानार्थं वा स्वकीयासदनुष्ठानसमर्थनाय क्लिष्टचित्ततयैवं प्ररूपयामि भावयामि वा, यदुतएवमपि प्रज्ञप्तिः- प्ररूपणाऽस्ति जिनागमे, पाठान्तरे त्वेवमपि प्रज्ञप्तोऽयं भाव इत्यस्थानाभिनिवेशी उत्सूत्रप्ररूपकोवाऽहमित्येका गर्दा, एवं स्वदोषप्रतिपत्तिरूपा गर्दा सर्वत्रेति ॥गर्हाच दोषवर्जकस्यैवसम्यग्भवति नेतरस्येति दोषवर्जकजीवस्वरूपनिरूपणाय सप्तदश चतुर्भङ्गी सूत्राणि___चत्तारि पुरिसजाया पं० तं०- अप्पणो नाममेगे अलमंथू भवति णो परस्स परस्स नाममेगे अलमंथू भवति णो अप्पणो एगे अप्पणोवि अलमंथूभवति परस्सविएगे नो अप्पणो अलमंथूभवति णो परस्स (4),1 / चत्तारि मग्गा पं० तं०- उज्जू नाममेगे उज्जू उज्जू नाममेगे वंके वंके नाममेगे उज्जूवंके नाममेगे वंके (4),2 / एवामेव चत्तारि पुरिसजाया पं० तं०- उज्जू नाममेगे उज्जू (4), 3 / चत्तारि मग्गा पं० तं०- खेमे नाममेगे खेमे खेमे णाममेगे अखेमे ह्व (4), 4 / एवामेव चत्तारि पुरिसजाता पं० तं० खेमे णाममेगे खेमे ह्व (4), 5 / चत्तारि मग्गा पं० सं०- खेमे णाममेगे खेमरूवे, खेमे णाममेगे अखेमरूवे (4), 6 / एवामेव चत्तारि पुरिसजाया पं० तं०-खेमे नाममेगे खेमरूवे (4),7 / चत्तारि संबुक्का पं० तं०- वामे नाममेगे वामावत्ते वामे नाममेगे दाहिणावत्ते दाहिणे नाममेगे शङ्खधूमाऽग्निशिखावात्यवनखण्डौपम्येन पुरुषस्त्रीचतुर्भङ्गयः 17 // 383