SearchBrowseAboutContactDonate
Page Preview
Page 408
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 384 // वामावत्ते दाहिणे नाममेगे दाहिणावत्ते (4),8 / एवामेव चत्तारि पुरिसजाया पं० तं०- वामे नाममेगे वामावत्ते, ह (4),9 / चत्तारि धूमसिहाओ पं० २०-वामा नाममेगा वामावत्ता (४),१०।एवामेव चत्तारित्थीओ पं० तं०-वामा णाममेगे वामावत्ता (4),11 / चत्तारि अग्गिसिहाओपं० २०-वामा णाममेगा वामावत्ता, (ह्व) (4),12 / एवामेव चत्तारित्थीओपं००-वामा णा० (ब) (4), 13 / चत्तारि वायमंडलिया पं० तं०-वामाणाममेगा वामावत्ता (4),14 / एवामेव चत्तारित्थीओपं० तं०-वामाणाममेगावामावत्ता (4),15 / चत्तारिवणसंडापं० तं०- वामे नाममेगेवामावत्ते (4),16 / एवामेव चत्तारि पुरिसजाया पं० तं०- वामेणाममेगेवामावत्ते (४),१७॥सूत्रम् 289 // व्यक्तानि, केवलं अलमस्तु-निषेधो भवतु य एवमाह सोऽलमस्त्वित्युच्यते, निषेधक इत्यर्थः,सचात्मनो दुर्णयेषु प्रवर्तमानस्यैको निषेधकः, अथवा अलमंथु त्ति समयभाषया समर्थोऽभिधीयते, तत आत्मनो निग्रहे समर्थः कश्चिदिति, एको मार्ग ऋजुरादावन्तेऽपि ऋजुरथवा ऋजुः प्रतिभाति तत्त्वतोऽपि ऋजुरेवेति, पुरुषस्तु ऋजुः पूर्वापरकालापेक्षया, अन्तस्तत्त्वबहिस्तत्त्वापेक्षया वेति, क्वचित्तु उज्जू नाम एगे उज्जूमणे त्ति पाठः, सोऽपि बहिस्तत्त्वान्तस्तत्त्वापेक्षया व्याख्येयः, क्षेमो नामैको मार्ग आदौ निरुपद्रवतया पुनः क्षेमोऽन्ते तथैव, प्रसिद्धितत्त्वाभ्यांवा, एवं पुरुषोऽपि क्रोधाद्युपद्रवरहिततया क्षेम इति, क्षेमो भावतोऽनुपद्रवत्वेन क्षेमरूप आकारेण मार्गः, पुरुषस्तु प्रथमो भावद्रव्यलिङ्गयुक्तः साधुः, द्वितीयः कारणिको द्रव्यलिङ्गवर्जितः साधुरेव, तृतीयो निह्नवः, चतुर्थोऽन्यतीर्थिको गृहस्थो वेति, 7, शम्बूका:- शङ्खा वामो वामपार्श्वव्यवस्थितत्वात् प्रतिकूलगुणत्वाद्वा, वामावर्त्तः प्रतीतः, एवं दक्षिणावर्तोऽपि, दक्षिणो दक्षिणपार्श्वनियुक्तत्वादनुकूलगुणत्वाद्वेति, पुरुषस्तु वामः प्रतिकूलस्वभावतया वाम एवावर्त्तते-प्रवर्त्तत इति वामावर्तो विपरीतप्रवृत्तेरेकोऽन्यो वाम एव स्वरूपेण कारणवशाद् चतुर्थमध्ययनं चतुःस्थानम्, | द्वितीयोद्देशकः | सूत्रम् 289 आत्माऽलमृजुमार्ग| शसधूमाऊ| निशिखा वात्यवन| खण्डौपम्येन | पुरुषस्त्रीचतुर्भङ्गायः 17 // 384 //
SR No.600432
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages538
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy