________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 385 // दक्षिणावर्तोऽनुकूलवृत्तिः, अन्यस्तु दक्षिणोऽनुकूलस्वभावतया कारणवशात् वामावर्त्त:- अननुकूलवृत्तिरित्येवं चतुर्थोऽपीति, 9, धूमशिखा वामा वामपार्श्ववर्तितया अननुकूलस्वभावतया वा वामत एवावर्त्तते या तथावलनात् सा वामावर्ता, स्त्री पुरुषवद् व्याख्येया, कम्बुदृष्टान्ते सत्यपि धूमशिखादिदृष्टान्तानां स्त्रीदाान्तिके शब्दसाधर्म्यणोपपन्नतरत्वाद् भेदेनोपादानमिति 11, एवमग्निशिखापि 13, वातमण्डलिका-मण्डलेनोर्द्धप्रवृत्तोवायुरिति, इह च स्त्रियोमालिन्योपतापचापल्यस्वभावा भवन्तीत्यभिप्रायेण तासु धूमशिखादिदृष्टान्तत्रयोपन्यास इति, उक्तञ्च- चवला मइलणसीला सिणेहपरिपूरियावि तावेइ। दीवयसिहव्व महिला लद्धप्पसरा भयं देइ॥१॥ इति 15, वनखण्डस्तु शिखावद्, नवरंवामावर्तो वामवलनेन जातत्वाद् वायुना वा तथा धूयमानत्वादिति 16, पुरुषस्तु पूर्ववदिति 17 ॥अनुकूलस्वभावोऽनुकूलप्रवृत्तिश्चानन्तरं पुरुष उक्तः, एवंभूतश्च निर्ग्रन्थः सामान्येनानुचितप्रवृत्तावपि न स्वाचारमतिक्रामतीति दर्शयन्नाह चउहिं ठाणेहिं णिगंथे णिगंथिं आलवमाणे वा संलवमाणे वा णातिक्कमति तं०- पंथं पुच्छमाणे वा 1 पंथं देसमाणे वा 2 असणं वा पाणं वा खाइमंवा साइमंवा दलेमाणे वा 3 दलावेमाणे वा 4 // सूत्रम् 290 / / तमुक्कायस्स णं चत्तारि नामधेजा पं० तं०- तमिति वा तमुक्कातेति वा अंधकारेति वा महंधकारेति वा / तमुक्कायस्स णं चत्तारि णामधेजा पं० तं०- लोगंधगारेति वा लोगतमसेति वा देवंधगारेति वा देवतमसेति वा / तमुक्कायस्सणं चत्तारि नामधेजा पं० 20 वातफलिहेति वा वातफलिहखोभेति वा देवरन्नेति वा देववूढेति वा / तमुक्कातेणं चत्तारि कप्पे आवरित्ता चिट्ठति तं०- सोधम्मीसाणं सणंकुमारमाहिंद॥सूत्रम् 291 // 0 चपला मलिनताकरणशीला स्नेहपरिपूरितापि तापयति / दीपकशिखेव महिला लब्धप्रसरा भयं ददाति // 1 // चतुर्थमध्ययन चतुःस्थानम्, द्वितीयोद्देशक: सूत्रम् 290-291 निर्ग्रन्थ्यालापकारणानि, तमस्कायनामानि 12, तदावार्यकल्पाश्च // 385 //