SearchBrowseAboutContactDonate
Page Preview
Page 410
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 386 // चउही त्यादि, स्फुटम्, किन्त्वालपन्- ईषत्प्रथमतया वा जल्पन संलपन मिथो भाषणेन नातिक्रामति- न लङ्घयति चतुर्थमध्ययनं निर्ग्रन्थाचारम्, एगो एगित्थिए सद्धिं नेव चिढे न संलवे विशेषतः साध्व्या इत्येवंरूपम्, मार्गप्रश्नादीनां पुष्टालम्बनत्वादिति, चतु:स्थ द्वितीयोद्देशकः तत्र मार्ग पृच्छन्, प्रश्नीयसाधर्मिकगृहस्थपुरुषादीनामभावे- हे आर्ये! कोऽस्माकमितो गच्छतां मार्ग इत्यादिना क्रमेण मार्ग सूत्र वा तस्या देशयन्- धर्मशीले! अयं मार्गस्ते इत्यादिना क्रमेण, अशनादि वा ददद्- धर्मशीले! गृहाणेदमशनादीत्येवम्, 290-291 निर्ग्रन्थ्यालातथा अशनादि दापयन्, आर्ये! दापयाम्येतत्तुभ्यं आगच्छेह गृहादावित्यादिविधिनेति / तथा तमस्कायं तम इत्यादिभिः स्कार तम इत्यादिाभःपकारणानि, शब्दैः व्याहरन्नातिक्रमति भाषाचारं यथार्थत्वादिति तानाह- तमुक्काये त्यादि सूत्रत्रयं सुगमम्, नवरं तमसोऽप्कायपरिणामरूपस्यान्धकारस्य काय:- प्रचयस्तमस्कायो, यो ह्यसङ्ख्याततमस्यारुणवराभिधानद्वीपस्य बाह्यवेदिकान्तादरुणोदाख्यं नामानि 12, तदावार्यसमुद्रं द्विचत्वारिंशद्योजनसहस्राण्यवगाह्योपरितनाज्जलान्तादेकप्रदेशिकया श्रेण्या समुत्थितः सप्तदशैकविंशत्यधिकानि कल्पाश्च योजनशतानि ऊर्द्धमुत्पत्य ततस्तिर्यक् प्रविस्तृणन् सौधर्मादींश्चतुरो देवलोकानावृत्त्योर्द्धमपिच ब्रह्मलोकस्य रिष्ठं विमानप्रस्तटं सम्प्राप्तः, तस्य नामान्येव नामधेयानि, तम इति तमोरूपत्वादितिरुपप्रदर्शने वा विकल्पे तमोमात्ररूपताभिधायकान्याद्यानि चत्वारि नामधेयानि, तथाऽपराणि चत्वार्येवात्यन्तिकतमोरूपताभिधायकानीति, लोके अयमेवान्धकारो नान्योऽस्तीदृश इति लोकान्धकारो, देवानामप्यन्धकारोऽसौ, तच्छरीरप्रभाया अपि तत्राप्रभवनादिति देवान्धकारः, अत एव ते बलवतो भयेन तत्र नश्यन्तीति श्रुतिरिति, तथाऽन्यानि चत्वारि कार्याश्रयाणि वातस्य परिहननात् परिघोऽर्गला, परिघ इव परिघः, वातस्य परिघो वातपरिघस्तथा वातं परिघवत् क्षोभयति हतमार्गं करोतीति-वातपरिघक्षोभो, वात एव वा परिघस्तं क्षोभयति (r) एकाकी एकाकिन्या स्त्रिया सार्धं नैव तिष्ठेत् नैव संलपेत् /
SR No.600432
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages538
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy