SearchBrowseAboutContactDonate
Page Preview
Page 411
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-१ // 387 // यः स तथा, पाठान्तरेण वातपरिक्षोभ इति, क्वचिद्देवपरिघो देवपरिक्षोभ इति चाद्यपदद्वयस्थाने पठ्यते, देवानामरण्यमिव बलवद्भयेन नशनस्थानत्वाद्यः स देवारण्यमिति, देवानां व्यूहः सागरादिसानामिकव्यूह इव यो दुरधिगम्यत्वात् स देवव्यूह इति, तमस्कायस्वरूपप्रतिपादनायैव तमुक्काये ण मित्यादि सूत्रं गतार्थम्, किन्तु सौधर्मादीनावृणोत्यसौ कुक्कुटपञ्जरसंस्थानसंस्थितस्य तस्य प्रतिपादनाद्, उक्तंच-तमुक्काएणंभंते! किंसंठिए पन्नत्ते?, गोयमा! अहे मल्लगमूलसंठिए उप्पिंकुक्कुडपंजरसंठिए पन्नत्ते (भगवती 6/5/3) त्ति / / अनन्तरं तमस्कायो वचनपर्यायैरुक्तोऽधुना अर्थपर्यायैः पुरुषं निरूपयता पञ्चसूत्री गदिता चत्तारि पुरिसजाता पं० तं०-संपागडपडिसेवीणाममेगेपच्छन्नपडिसेवीणाममेगे पडुप्पन्ननंदी नाममेगे णिस्सरणणंदीणाममेगे १।चत्तारि सेणाओ पं० तं०-जतित्ताणाममेगेणोपराजिणित्ता पराजिणित्ता णाममेगेणो जतित्ता एगा जतित्ताविपराजिणित्तावि एगा नो जतित्तानो पराजिणित्ता 2 / एवामेव चत्तारि पुरिसजाता पं० तं०- जतित्ता नाममेगे नो पराजिणित्ता 4,3 / चत्तारि सेणाओ पं० तं०- जतित्ता णाम एगा जयई जइत्ता णाममेगा पराजिणति पराजिणित्ता णाममेगा जयति पराजिणित्ता नाममेगा पराजिणति 4 / एवामेव चत्तारि पुरिसजाता पं० तं०- जइत्ता नाममेगे जयति ४,५॥सूत्रम् 292 // सुगमा च, नवरं कश्चित्साधुर्गच्छवासी सम्प्रकटमेव- अगीतार्थप्रत्यक्षमेव प्रतिसेवते मूलगुणानुत्तरगुणान् वा दर्पतः कल्पेन वेति सम्प्रकटप्रतिसेवीत्येकः, एवमन्यः प्रच्छन्नं प्रतिसेवत इति प्रच्छन्नप्रतिसेवी, अन्यस्तु प्रत्युत्पन्नेन- लब्धेन वस्त्र• शिष्यादिना प्रत्युत्पन्नोवा- जातः सन् शिष्याचार्यादिरूपेण नन्दति यः स प्रत्युत्पन्ननन्दी, अथवा नन्दनं नन्दिरानन्दः, प्रत्युत्पन्नेन नन्दिर्यस्य स प्रत्युत्पन्ननन्दिः, तथा प्राघूर्णकशिष्यादीनामात्मनो वा निःसरणेन- गच्छादेर्निर्गमेन नन्दति यो नन्दि यस्य स तमस्कायो भदन्त! किंसंस्थितः प्रज्ञप्तो, गौतम! अधो मल्लकमूलसंस्थित उपरि कुर्कुटपञ्जरसंस्थितः / / चतुर्थमध्ययनं चतु:स्थानम्, द्वितीयोद्देशकः सूत्रम् 292 प्रकटप्रच्छत्रसेविप्रत्युत्पन्ननिस्सरणनन्दिसेनोपमपुरुषचतुर्भङ्गायः 5 | // 387 //
SR No.600432
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages538
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy