SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-१ // 26 // प्रथममध्ययनमेकस्थानम्, सूत्रम्७-१६ काय:, मपि बाधकप्रमाणाभावात् सम्भावयामो, योऽयं पुनरलोकोऽस्य देशतोऽप्यप्रत्यक्षत्वात् कथमसावस्तीत्यवसातुं शक्यो? येनैकत्वेन प्ररूप्यत इति, उच्यते, अनुमानादिति, तच्चेदं-विद्यमानविपक्षो लोको, व्युत्पत्तिमच्छुद्धपदाभिधेयत्वाद्, इह यद् / व्युत्पत्तिमता शुद्धशब्देनाभिधीयते तस्य विपक्षोऽस्तीति द्रष्टव्यम्, यथा घटस्याघटः, व्युत्पत्तिमच्छुद्धपदवाच्यश्च लोकस्तस्मात् / धर्मास्तिसविपक्ष इति, यश्च लोकस्य विपक्षः सोऽलोकस्तस्मादस्त्यलोक इति, अथ न लोकोऽलोक इति घटादीनामेवान्यतमो अधर्मास्ति काय:, बन्धः, भविष्यति किमिह वस्त्वन्तरकल्पनयेति?, नैवम्, यतो निषेधसद्भावान्निषेध्यस्यैवानुरूपेण भवितव्यं निषेध्यश्च लोकः स मोक्षः, पुण्यम्, चाकाशविशेषो जीवादिद्रव्यभाजनमतः खल्वलोकेनाप्याकाशविशेषेणैव भवितव्यम्, यथेहापण्डित इत्युक्ते विशिष्टज्ञान- पापम्, आश्रवः, विकलश्चेतन एव गम्यते न घटादिरचेतनस्तद्वदलोकेनापि लोकानुरूपेणेति, आह च-लोगस्सऽत्थि विवक्खो सुद्धत्तणओ संवरः, वेदना, निर्जरा, (बन्धघडस्स अघडोव्व। प्रेरकः स घडादी चेव मती गुरु: न निसेहाओ तदणुरूवो॥१॥ (विशेषाव० १८५१)त्ति / लोकालोकयोश्च विभागकारणं धर्मास्तिकायोऽतस्तत्स्वरूपमाह काशनोपल व वियोगः, ___एगे धम्मे। सूत्रम् 7 // एगे अधम्मे॥ सूत्रम् ८॥एगे बंधे। सूत्रम् 9 // एगे मोक्खे॥सूत्रम् 10 // एगे पुण्णे॥ सूत्रम् 11 // एगे पर्याय पर्यायिणोपावे॥ सूत्रम् 12 // एगे आसवे॥ सूत्रम् 13 // एगे संवरे। सूत्रम् 14 // एगा वेयणा // सूत्रम् 15 ॥एगा निजरा॥ सूत्रम् 16 // 1 // रन्यानन्यत्वम्, कर्म-पुण्यएगे धम्मे, एकः प्रदेशार्थतयाऽसङ्ख्यातप्रदेशात्मकत्वेऽपिद्रव्यार्थतया तस्यैकत्वात्, जीवपुद्गलानां स्वाभाविके क्रियावत्त्वे सति गतिपरिणतानां तत्स्वभावधारणाद्धर्मः,सचास्तीनां-प्रदेशानां सङ्घातात्मकत्वात् कायोऽस्तिकाय इति ॥धर्मस्यापि विपक्षस्वरूपमाह-एगे अधम्मे एको द्रव्यत एव, न धर्मोऽधर्मः अधर्मास्तिकाय इत्यर्थः, धर्मो हि जीवपुद्गलानांगत्युपष्टम्भOस्तीत्यध्यवसातुं (मु०)। 0 लोकस्यास्ति विपक्षः शुद्ध(पद)त्वाद् घटस्याघट इव / स घटादिरेव मतिः, न निषेधात् तदनुरूपः // 1 // स्यानादिता, पापसाधनम्) // 26 //
SR No.600432
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages538
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy