________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 27 // कारी, अयं तु तद्विपरीतत्वात् स्थित्युपष्टम्भकारीति, ननु धर्मास्तिकायाधर्मास्तिकाययोः कथमस्तित्वावगमः?, प्रमाणादिति प्रथममध्ययन मेकस्थानम्, ब्रूमः, तच्चेदं- इह गतिः स्थितिश्चसकललोकप्रसिद्ध कार्यम्, कार्यं च परिणाम्यपेक्षाकारणायत्तात्मलाभं वर्त्तते, घटादिकार्येषु / / सूत्रम् 7-16 तथादर्शनात्-तथा च मृत्पिण्डभावेऽपि दिग्देशकालाकाशप्रकाशाद्यपेक्षाकारणमन्तरेण न घटो भवति यदि स्याद् मृत्पिण्ड धर्मास्ति कायः, मात्रादेव स्याद्, न च भवति, गतिस्थिती अपिजीवपुद्गलाख्यपरिणामिकारणभावेऽपिनापेक्षाकारणमन्तरेण भवितुमर्हतः, अधर्मास्ति कायः, बन्धः, दृश्यते च तद्भावोऽतस्तत्सत्ता गम्यते यच्चापेक्षाकारणं स धर्मोऽधर्मश्चेति भावार्थः, गतिपरिणामपरिणतानां जीवपुद्गलानां मोक्षः, पुण्यम् गत्युपष्टम्भको धर्मास्तिकायो, मत्स्यानामिव जलम्, तथा स्थितिपरिणामपरिणतानां स्थित्युपष्टम्भकोऽधर्मास्तिकायो, पापम्, आश्रवः, मत्स्यादीनामिव मेदिनी, विवक्षया जलंवा, प्रयोगश्च-गतिस्थिती अपेक्षाकारणवत्यौ, कार्यत्वात्, घटवत्, विपक्षस्त्रैलोक्य- संवरः, वेदना, निर्जरा, (बन्धशुषिरमभावो वेति, किञ्च-अलोकाभ्युपगमेसति धर्माधर्माभ्यांलोकपरिमाणकारिभ्यामवश्यं भवितव्यम्, अन्यथाऽऽका स्यानादिता, शसाम्ये सति लोकोऽलोको वेति विशेषोन स्यात्, तथा चाविशिष्ट एवाकाशेगतिमतामात्मनांपुद्गलानाञ्च प्रतिघाताभावादन काञ्चनोपल ववियोगः, वस्थानम्, अतः सम्बन्धाभावात् सुखदुःखबन्धादिसंव्यवहारो न स्यादिति, उक्तञ्च- तम्हा धम्माधम्मा लोगपरिच्छेयकारिणो पर्याय पर्यायिणोजुत्ता। इहराऽऽगासे तुल्ले लोगोऽलोगोत्ति को भेओ?॥१॥लोगविभागाभावे पडिघाताभावओऽणवत्थाओ। संववहाराभावो संबंधाभावओ रन्यानन्यत्वम्, होजा॥२॥ (विशेषाव० 1852-53) इति ॥आत्मा च लोकवृत्तिर्धर्माधर्मास्तिकायोपगृहीतः सदण्डः सक्रियश्च कर्मणा कर्म-पुण्यबध्यत इति बन्धनिरूपणायाह- एगे बंधे बन्धनं बन्धः, सकषायत्वाद् जीवः कर्मणो योग्यान् पुद्गलान् आदत्ते यत् स बन्ध (r) तस्मात् धर्माधर्मी लोकपरिच्छेदकारिणौ युक्तौ। इतरथाऽऽकाशे तुल्ये लोकोऽलोक इति को भेदः? // 1 // लोकविभागाभावे प्रतिघाताभावतोऽनवस्थानात् / संव्यवहाराभावः संबन्धाभावतो भवेत्॥२॥ 0 सदण्डाद्यपेक्षया। पापसाधनम्) // 27 //