SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ श्रीस्थाना श्रीअभय० वृत्तियुतम् भाग-१ // 286 // गुरवे निवेदनं तांशुद्धिभूतामर्हति तयैव शुद्ध्यति यदतिचारजातं भिक्षाचर्यादितदालोचनाहमिति, एवं प्रतिक्रमणं-मिथ्या-तृतीयमध्ययन दुष्कृतं तदह सहसा असमितत्वमगुप्तत्वं चेति, उभयं- आलोचनाप्रतिक्रमणलक्षणमर्हति यत्तत्तथा, मनसा रागद्वेषगमनादि, त्रिस्थानम्, चतुर्थोद्देशकः सार्द्धगाथेह- भिक्खायरियाइ सुज्झइ अइयारो कोवि वियडणाए ऊ। बीओ य असमिओ मि त्ति कीस सहसा अगुत्तो वा? // 1 // सूत्रम् 197 सद्दाइएसु रागं दोसं च मणो गओ तइयगंमि ॥(आव०नि० १३३९-४०)त्ति / एते च प्रज्ञापनादयो धाः प्रायो मनुष्यक्षेत्र एव अकर्मभूमयः, जम्बूमन्दरस्युरिति तद्वक्तव्यतामाह दक्षिणोत्तरजम्बुद्दीवे 2 मंदरस्स पव्वयस्स दाहिणेणं ततो अकम्मभूमिओ पं० तं०- हेमवते हरिवासे देवकुरा, जम्बुद्दीवे 2 मंदरस्स पव्वयस्स वर्षवर्षधरउत्तरेणं तओ अकम्मभूमीओ पं० तं०- उत्तरकुरा रम्मगवासे एरण्णवए, जम्बूमंदरस्स दाहिणेणं ततो वासा पं० तं०- भरहे हेमवए हृद-तद्देवी नदीत्रिक हरिवासे, जम्बूमंदरस्स उत्तरेणं ततो वासा पं० तं०- रम्मगवासे हेरन्नवते एरवए, जम्बूमंदरदाहिणेणं ततो वासहरपव्वता पं० तं०- जम्बूमन्दरचुल्लहिमवंते महाहिमवंते णिसढे, जम्बूमंदरउत्तरेणं तओ वासहरपव्वता पं०२०- णीलवंते रूप्पी सिहरी, जम्बूमंदरदाहिणेणं तओ पूर्व पश्चिमादिषु महादहा पं० तं०- पउमदहे महापउमदहे तिगिंछदहे, तत्थ णं ततो देवताओमहिड्डियातो जाव पलिओवमट्टितीताओ परिवसंति, नदीत्रिकंच तं०-सिरी हिरी धिती, एवं उत्तरेणवि, णवरं- केसरिदहे महापोंडरीयदहे पोंडरीयदहे, देवतातो कित्ती बुद्धी लच्छी, जम्बूमंदरदाहिणेणं चुल्लहिमवंतातो वासधरपव्वतातो पउमदहाओ महादहातो ततो महाणतीओ पवहंती, तं०- गंगा सिंधू रोहितंसा, जंबूमंदरउत्तरेणं सिहरीओ वासहरपव्वतातो पोंडरीयद्दहाओ महादहाओ तओ महानदीओ पवहंति, तं०-सुवन्नकूला रत्ता रत्तवती, जम्बूमंदर // 286 // भिक्षाचर्यायां कोऽपि अतिचारः स विकटनया शुद्ध्यति। कथं सहसाऽसमितोऽगुप्तो वाऽस्मीति द्वितीयः॥ 1 // (प्रतिक्रमणं) शब्दादिकेषु मनो राग द्वेषं वा गतं 8 तृतीयम् (मिश्रं)।
SR No.600432
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages538
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy