SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-१ // 138 // ताम्, उत्तमर्द्धि-प्रधानविभूतिम्, उच्चैस्त्वायुःकल्पवृक्षदत्तभोगोपभोगादिकां प्राप्ताः सन्तस्तामेव प्रत्यनुभवन्तो-वेदयन्तो नसत्तामात्रेणेत्यर्थः, अथवा सुषमसुषमां- कालविशेष प्राप्ता-अधिगता उत्तमामृद्धिं प्रत्यनुभवन्तो विहरन्ति-आसत इति, अभिधीयतेच- दोसुवि कुरासु मणुया तिपल्लपरमाउणो तिकोसुच्चा / पिट्टिकरंडसयाइं दो छप्पन्नाई(तु) मणुयाणं॥१॥सुसमसुसमाणुभावं अणुभवमाणाणऽवच्चगोवणया। अउणापन्नदिणाइं अट्ठमभत्तस्स आहारो॥२॥(बृहत्क्षेत्र० ३०१-०२)इति / देवकुरवोदक्षिणा उत्तरकुरव उत्तरास्तास्विति / जंबू इत्यादि, सुसमं तिसुषमा द्वितीयारकानुभागः,शेषं तथैव, पठ्यते च-हरिवासरंमएसुंआउपमाणं सरीरउस्सेहो। पलिओवमाणि दोन्नि उ दोन्नि य कोसूसिया भणिया ॥१॥छट्ठस्स य आहारो चउसट्ठिदिणाणुपालणा तेसिं। पिट्टिकरंडाण सयं अट्ठावीसं मुणेयव्वं ॥२॥(बृहत्क्षेत्र० 255-56) इति / जंबू इत्यादि, सुसमदुस्समं ति सुषमदुष्षमा-तृतीयारकानुभागस्तस्या या सा सुषमदुष्षमा ऋद्धिः , शेषं तथैव, उच्यते च-गाउयमुच्चा पलिओवमाउणो वारिसहसंघयणा / हेमवएरन्नवए अहमिंदणरा मिहुणवासी॥१॥ चउसट्ठी पिट्टिकरंडयाण मणुयाण तेसिमाहारो। भत्तस्स चउत्थस्स य उणसीतिदिणाणुपालणयं // 2 // (बृहत्क्षेत्र २५३०५४)ति / जंबू इत्यादि, दूसमसुसमं ति दुष्षमसुषमा चतुर्थारकप्रतिभागस्तत्सम्बन्धिनी ऋद्धिर्दष्षमसुषमैव, शेषं तथैव, अधीयते च-मणुयाण पुव्वकोडी आउं पंचुस्सिया धणुसयाई। दूसमसुसमाणुभावं अणुहोति णरा निययकालं॥१॥ इति / जंबूदीवे इत्यादि, छव्विहंपित्ति सुषमसुषमादिकमुत्सर्पिण्यवसर्पिणीरूपमिति / अनन्तरंजम्बूद्वीपेकाललक्षणद्रव्यपर्यायविशेषा उक्ताः, 0 द्वयोरपि कुर्वोर्मनुष्यास्त्रिपल्यपरमायुषस्त्रिक्रोशोच्चाः। पृष्ठकरण्डानि द्वे शते षट्पञ्चाशदधिके मनुजानाम् // 1 // सुषमसुषमानुभावमनुभवतामपत्यगोपनता। एकोनपञ्चाशद्दिनानि अष्टमभक्तेन आहारः॥ 2 // 0 उत्तरास्तेष्यिति (मु०)। 0 हरिवर्षरम्यकयोरायुषः प्रमाणं शरीरस्योच्छ्यः / द्वे पल्योपमे च द्वौ क्रोशौ च समौ भणितौ॥१॥ षष्ठेन आहारश्चतुःषष्टिदिनान्यनुपालना तेषां पृष्ठकरण्डानामष्टाविंशत्यधिकं शतं ज्ञातव्यम् // 2 // 0 ग. 1, प. 1, वज्र., 64 पृष्ठ., दि. आ., 19 पालना। 9 मनुजानां पूर्वकोट्यायुः पञ्चधनुःशतोच्छ्रितानि / दुष्षमसुषमानुभावमनुभवन्ति नरा नियतकाले॥१॥ * कोसा समा (मु०)। द्वितीयमध्ययन द्विस्थानम्, तृतीयोद्देशकः सूत्रम् 89 सुषमादुष्पमामानम्, सुषमायाँ मनुष्यस्योचत्वमायुः, | अहंदादिवंशः देवकुर्वादिषु कालनियमः (आ०१८) // 138 //
SR No.600432
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages538
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy