________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 137 // देवकुराए चेव उत्तरकुराए चेव 14, जंबुद्दीवे दीवे दोसु वासेसु मणुया सया सुसममुत्तमं इहिं पत्ता पच्चणुब्भवमाणा विहरंति तं०- द्वितीयमध्ययन हरिवासे चेव रम्मगवासे चेव 15, जंबू० दोसुवासेसुमणुया सया सुसममुत्तममिडिंपत्ता पच्चणुब्भवमाणा विहरंति, तं- हेमवए चेव द्विस्थानम्, तृतीयोद्देशक: एरन्नवए चेव 16, जंबुद्दीवे दीवे दोसु खित्तेसु मणुया सया दूसमसुसममुत्तममिडिंपत्ता पञ्चणुब्भवमाणा विहरंति, तं०-पुव्वविदेहे सूत्रम् 89 चेव अवरविदेहे चेव 17, जंबूदीवे दीवे दोसुवासेसुमणुया छव्विहंपिकालं पच्चणुब्भवमाणा विहरंति, तं०- भरहे चेव एरवते चेव सुषमादुष्प मामानम्, 18 // सूत्रम् 89 // सुषमायां जंबुद्दीवे इत्यादि। सुगमानि चैतानि, नवरं तीताए त्ति अतीता या उत्सर्पिणी प्राग्वत् तस्यां तस्या वा सुषमदुष्षमायाँ:- मनुष्यस्योच्चबहुसुखायाः समाया:-कालविभागस्य चतुर्थारकलक्षणस्य कालो त्ति स्थितिः प्रमाणं वा होत्थ त्ति बभूवेति / एव मिति त्वमायुः, अर्हदादिवंशः जंबुद्दीवे 2 इत्यादि उच्चारणीयम्, णवरं इमीसे त्ति अस्यांप्रत्यक्षायां वर्तमानायामित्यर्थः, अवसर्पिण्यां- उक्तार्थायाम्, जावदेवकुर्वादिषु त्ति सुसमदूसमाए समाए-तृतीयारक इत्यर्थः, दो सागरोवमकोडाकोडीओ काले पण्णत्ते प्रज्ञप्त इति पूर्वसूत्राद्विशेषः, पूर्वसूत्रे हि कालनियमः (आ०१८) होत्थत्ति भणितमिति / एव मित्यादि, आगमिस्साए त्ति आगमिष्यन्त्यामुत्सर्पिण्यामिति भविष्यतीति पूर्वसूत्राद्विशेषः, जंबू इत्यादिसुषमायां पञ्चमारके होत्थ त्ति बभूवुः, पालयित्थत्ति पालितवन्तः पूर्वसूत्राद्विशेषः / जंबु इत्यादि, एगजुगे त्ति पञ्चाब्दिकः कालविशेषो युगंतत्रैकस्मिन् तस्याप्येकस्मिन् समये एगसमए एगजुगे इत्येवं पाठेऽपिव्याख्योक्तक्रमेणैव, इत्थमेवार्थसम्बन्धादन्यथा वा भावनीयेति / द्वावहतां वंशौ-प्रवाहावेको भरतप्रभवोऽन्य ऐरवतप्रभव इति / दसार त्ति दसारा:- समयभाषया वासुदेवाः। जंबू इत्यादि, सदा-सर्वदा सुसमसुसमं ति प्रथमारकानुभागः सुषमसुषमा तस्याःसम्बन्धिनी या सासुषमसुषमैव (r) बहुसुषमायाः (मु०)। // 137 //