________________ श्रीस्थानाङ्ग श्रीअभय वृत्तियुतम् भाग-१ // 262 // ततीयमध्ययन त्रिस्थानम्, तृतीयोद्देशकः सूत्रम् 182 उत्स्वेदिमा९-उपहृतोद्गृहीताऽवमोदरिकाऽहितहितचेष्टाशल्यतेजो-लेश्या दिपानीयम् चउत्थभत्तितस्सणं भिक्खुस्स कप्पंति तओ पाणगाई पडिगाहित्तए, तं०- उस्सेतिमे संसेतिमे चाउलधोवणे 1, छट्ठभत्तितस्सणं भिक्खुस्स कप्पंति तओ पाणगाई पडिगाहित्तए तं०- तिलोदए तुसोदए जवोदए 2, अट्ठमभत्तियस्य णं भिक्खुस्स कप्पंति ततो पाणगाई पडिगाहित्तए, तं०- आयामते सोवीरते सुद्धवियडे 3, तिविहे उवहडे पं० तं०- फलिओवहडे सुद्धोवहडे संसट्ठोवहडे 4, तिविहे उग्गहिते पं० तं०-जंच ओगिण्हति जंचसाहरति जंच आसगंसि पक्खिवति 5, तिविधा ओमोयरिया पं० त०- उवगरणोमोयरिया भत्तपाणोमोदरिता भावोमोदरिता 6, उवगरणोमोदरिता तिविहा पं० तं०- एगेवत्थे एगे पाते चियत्तोवहिसातिजणता 7, ततो ठाणा णिग्गंथाण वा णिग्गंथीण वा अहियाते असुभाते अक्खमाते अणिस्सेयसाए अणाणुगामियत्ताए भवंति, तं०- कूअणता कक्करणता अवज्झाणता 8, ततो ठाणा णिग्गंथाण वाणिग्गंथीण वा हिताते सुहाते खमाते णिस्सेयसाते आणुगामिअत्ताते भवंति, तं०- अकूअणता अकक्करणता अणवज्झाणया 9, ततो सल्ला पं० तं०-मायासल्ले णियाणसल्ले मिच्छादसणसल्ले 10, तिहिं ठाणेहिं समणे णिग्गंथे संखित्तविउलतेउलेस्से भवति, तं०-आयावणताते १खंतिखमाते 2 अपाणगेणं तवो कम्मेणं 3,11 / तिमासितंणं भिक्खूपडिमं पडिवन्नस्स अणगारस्स कप्पंति ततो दत्तीओ भोअणस्स पडिगाहेत्तए ततो पाणगस्स 12, एगरातियं भिक्खुपडिमं सम्मं अणणुपालेमाणस्स अणगारस्स इमे ततो ठाणा अहिताते असुभाते अखमाते अणिस्सेयसाते अणाणुगामित्ताते भवंति, तं०उम्मायंवा लभिजा 1 दीहकालियं वा रोगायकं पाउणेज्जा 2 केवलिपन्नत्तातो वा धम्मातो भंसेज्जा 3, 13 , एगरातियं भिक्खुपडिमं सम्मं अणुपालेमाणस्स अणगारस्स ततो ठाणा हिताते सुभाते खमाते णिस्सेसाते आणुगामितत्ताए भवंति, तं०- ओहिणाणे वासे समुप्पज्जेज्जा 1 मणपज्जवनाणे वा से समुप्पजेजा 2 केवलणाणे वा से समुप्पजेज्जा 3, 14 // सूत्रम् 182 // / चउत्थे त्यादि सूत्राणि चतुर्दश व्यक्तानि, केवलमेकं पूर्वदिने द्वे उपवासदिने चतुर्थं पारणकदिने भक्तं- भोजनं परिहरति त्रिमासिकीदत्त्येकरात्र्यननुपालनपालनफलानि, (प्रतिमास्व // 262 //