SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ श्रीअभय० // 261 // त्रैविध्यम्, सुगताः श्रीस्थानाङ्गलयावत् पासायवडिंसए सयणिज्जे, तत्थ णं से सक्के देविंदे देवराया अट्ठहिं अग्गमहिसीहिं सपरिवाराहिं दोहि य अणिएहिं णट्टाणीएण यल तृतीयमध्ययन गंधव्वाणीएण यसद्धिं महया नट्ट जाव दिव्वाइंभोगभोगाइं जमाणे विहरइ (भगवती १४/६/६)त्ति, परियानं-तिर्यग्लोकावतरणादि | त्रिस्थानम्, वृत्तियुतम् | तृतीयोद्देशकः भाग-१ तत्प्रयोजनं येषां तानि पारियानिकानि-पालकपुष्पकादीनि वक्ष्यमाणानीति॥पूर्वतरसूत्रेषु देवा उक्ता, अधुना वैक्रियादि सूत्रम् 181 साधान्नारकान्निरूपयन्नाह नारकादितिविधा नेरइया पं० त० सम्मादिट्ठी मिच्छादिट्ठी सम्मामिच्छादिट्ठी, एवं विगलिंदियवलं जाव वेमाणियाणं। ततो दुग्गतीतो पं० दुर्गति सुगतितं०-णेरइयदुग्गती तिरिक्खजोणीयदुग्गती मणुयदुग्गती 1, ततो सुगतीतोपं० तं०- सिद्धिसोगती देवसोगती मणुस्ससोगती 2 / दुर्गतततोदुग्गतापं० तं०-णेरतितदुग्गता तिरिक्खजोणितदुग्गया मणुस्सदुग्गता 3, ततोसुगतापं० २०-सिद्धसोगता देवसोग्गता मणुस्ससुग्गता 4 // सूत्रम् 181 // तिविधे त्यादि स्पष्टम्, नारका दर्शनतो निरूपिताः, शेषा अपि जीवा एवंविधा एवेत्यतिदेशतः शेषानाह- एव मित्यादि गतार्थम्, नवरं विगलेंदियवज्जं ति नारकवद् दण्डकस्त्रिधा वाच्योऽपञ्चेन्द्रियान् वर्जयित्वा, यतः पृथिव्यादीनां मिथ्यात्वमेव द्वित्रिचतुरिन्द्रियाणां तु न मिश्रमिति / त्रिविधदर्शनाश्च दुर्गतिसुगतियोगाद् दुर्गताः सुगताश्च भवन्तीति दुर्गत्यादिदर्शनाय सूत्रचतुष्टयमाह- तओइत्यादि, व्यक्तम्, परंदुष्टा गतिर्दुर्गतिर्मनुष्याणां दुर्गतिर्विवक्षयैव, तत्सुगतेरप्यभिधास्यमानत्वादिति, दुर्गता-दुःस्थाः सुगता:- सुस्थाः / सिद्धादिसुगताश्च तपस्विनः सन्तो भवन्तीति तत्कर्त्तव्यपरिहर्त्तव्यविशेषमाह 0 प्रासादावतंसकः शयनीयं तत्र स शक्रो देवेन्द्रो देवराजोऽष्टाभिरग्रमहिषीभिः सपरिवाराभिाभ्यामनीकाभ्यां नृत्यानीकेन च सार्द्ध महता नृत्यं यावद्दिव्यान् भोगभोगान् भुञ्जन् विहरति॥ ॐ वाच्य एकेन्द्रियविकलेन्द्रियान् विना, यतः (मु०)। // 26
SR No.600432
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages538
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy