________________ // 260 // श्रीस्थानाङ्गं एयंतरचतुरंसं पुणोवि वढं पुणो तंसं॥१॥ वटै वस्सुवरि तसं तंसस्स उप्परि होइ। चउरसे चउरसं उड्ड तु विमाणसेढीओ॥२॥ वर्ल्ड च तृतीयमध्ययन श्रीअभय त्रिस्थानम्, वलयगंपि व तंसं सिंघाडगंपिव विमाणं / चउरसविमाणपि य अक्खाडगसंठियं भणियं // 3 // सव्वे वट्टविमाणा एगदुवारा हवंति विन्नेया। वृत्तियुतम् तृतीयोद्देशकः भाग-१ तिन्नि य तंसविमाणे चत्तारि य होंति चउरसे॥४॥ पागारपरिक्खित्ता वट्टविमाणा हवंति सव्वेवि। चउरंसविमाणाणं चउद्दिसिं वेइया सूत्रम् 178-180 होइ॥५॥ जत्तो वट्टविमाणं तत्तो तंसस्स वेइया होइ। पागारो बोद्धव्वो अवसेसेहिं तु पासेहिं॥ 6 // आवलियासु विमाणा वट्टा तंसा देवानां तहेव चउरंसा। पुप्फावगिन्नया पुण अणेगविहरूवसंठाणा // 7 // (विमान० 245-251) इति / प्रतिष्ठानसूत्रस्येयं विभजना- स्पृहणीय परिताप्ये, घणउदहिपइट्ठाणा सुरभवणा होंति दोसु कप्पेसु / तिसु वाउपइट्ठाणा तदुभयसुपइट्ठिया तीसु॥१॥ तेण परं उवरिमगा आगासंतरपइट्ठिया च्यवनसव्वे (बृहत्सं० 126-27) त्ति / अवस्थितानि-शाश्वतानि वैक्रियाणि-भोगाद्यर्थं निष्पादितानि, यतोऽभिहितं भगवत्यां- लक्षणो द्वेगहेतवः, जाहे णं भंते! सक्के देविंदे देवराया दिव्वाइं भोगभोगाई भुंजिउकामे भवइ से कहमियाणिं पकरेति?, गोयमा! ताहे चेव णं से सक्के देविंदे विमानानां देवराया एणं महं नेमिपडिरूवगं विउव्वइ (नेमिरिति चक्रधारा तद्वद्वत्तविमानमित्यर्थः) एग जोयणसयसहस्सं आयामविक्खंभेणं इत्यादि संस्थानानि आधारो 80 एतदनन्तरं चतुरस्रं पुनरपि वृत्तं पुनस्त्र्यसम्॥१॥ वृत्तं वृत्तस्योपरि त्र्यनं त्र्यम्रस्योपरि भवति / चतुरस्रस्य चतुरस्र ऊर्द्धन्तु विमानश्रेणयः॥ 2 // वृत्तं च वलयमिव | भेदाश्च, त्र्यनं शृंगाटकमिव विमानम्। चतुरस्रविमानमपि चाक्षाटकसंस्थितं भणितम्॥३॥ सर्वाणि वृत्तविमानान्येकद्वाराणि भवन्ति विज्ञेयानि / त्रीणि च त्र्यम्रविमाने चत्वारिक (भोगाय वैक्रियच भवन्ति चतुरस्रे / / 4 // प्राकारपरिक्षितानि वृत्तविमानानि भवन्ति सर्वाण्यपि। चतुरस्रविमानानां चतसष दिक्षु वेदिका भवति // 5 // यतो वृत्तविमानं ततस्त्र्यनस्य विमानम्) 8 वेदिका भवति। प्राकारो बोद्धव्योऽवशेषेषु तु पार्श्वेषु / / 6 // आवलिकासु विमानानि वृत्तानि त्र्यम्राणि तथैव चतुरस्राणि / पुष्पावकीर्णकानि पुनरनेकविधरूपसंस्थानानि // ७॥घनोदधिप्रतिष्ठानानि सुरभवनानि भवन्ति द्वयोः कल्पयोः। त्रिषु वायुप्रतिष्ठानानि तदुभयसुप्रतिष्ठितानि त्रिषु // 1 // ततः परमुपरितनानि आकाशान्तरप्रतिष्ठितानि // 260 // सर्वाणि // 2 // ॐ यदा भदन्त! शक्रो देवेन्द्रो देवराजो दिव्यान् भोगभोगान् भोक्तुकामो भवति स कथमिदानी प्रकरोति? गौतम! तदैव च शक्रो देवेन्द्रो देवराज एकं महन्नेमिप्रतिरूपकं विकरोति, एकं योजनशतसहस्रमायामविष्कंभाभ्याम् /