________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-१ // 50 // एगा सम्मामिच्छद्दिट्ठियाणं वग्गणा। एगा सम्मद्दिट्ठियाणंणेरइयाणं वग्गणा एगा मिच्छद्दिट्ठियाणंणेरइयाणं वग्गणा एगा सम्ममिच्छदिट्ठियाणं णेरइयाणं वग्गणा, एवं जाव थणियकुमाराणं वग्गणा / एगा मिच्छादिट्ठियाणं पुढविक्काइयाणं वग्गणा, एवं जाव वणस्सइकाइयाणं / एगा सम्मद्दिट्ठियाणं बेइंदियाणं वग्गणा एगा मिच्छद्दिट्ठियाणं बेइंदियाणं वग्गणा, एवं तेइंदियाणंपि चउरिंदियाणवि।सेसा जहा नेरइया जावएगा सम्ममिच्छद्दिट्ठियाणं वेमाणियाणं वग्गणा ॥एगा कण्हपक्खियाणं वग्गणा, एगा सुक्कपक्खियाणं वग्गणा, एगा कण्हपक्खियाणंणेरइयाणं वग्गणा, एगा सुक्कपक्खियाणंणेरइयाणं वग्गणा, एवं चउवीसदंडओभाणियव्वो। एगा कण्हलेसाणं वग्गणा एगा नीललेसाणं वग्गणा एवं जाव सुक्कलेसाणं वग्गणा, एगा कण्हलेसाणं नेरइयाणं वग्गणा जाव काउलेसाणं णेरइयाणं वग्गणा, एवं जस्स जइ लेसाओ, भवणवइवाणमंतरपुढविआउवणस्सइकाइयाणं च चत्तारि लेसाओ तेउवाउबेइंदियतिइंदिअचउरिंदियाणं तिन्निलेसाओ, पंचिंदियतिरिक्खजोणियाणंमणुस्साणं छल्लेसाओ, जोतिसियाणंएगा तेउलेसा, वेमाणियाणं तिन्नि उवरिमलेसाओ। एगा कण्हलेसाणं भवसिद्धियाणं वग्गणा, एगा कण्हलेसाणं अभवसिद्धियाणं वग्गणा, एवं छसुविलेसासुदो दोपयाणि भाणियव्वाणि ।एगाकण्हलेसाणं भवसिद्धियाणंनेरइयाणं वग्गणा एगा कण्हलेसाणं अभवसिद्धिआणं णेरइयाणं वग्गणा एवं जस्स जत्ति लेसाओ तस्स ततिभाणियव्वाओजाववेमाणियाणं। एगा कण्हलेसाणंसम्मद्दिट्ठिआणं वग्गणा, एगा कण्हलेसाणं मिच्छद्दिट्ठियाणं वग्गणा, एगा कण्हलेसाणं सम्मामिच्छद्दिट्ठियाणं वग्गणा, एवं छसुविलेसासुजाव वेमाणियाणं जेसिंजदि दिट्ठीओ। एगा कण्हलेसाणं कण्हपक्खियाणं वग्गणा, एगा कण्हलेसाणं सुक्कपक्खियाणं वग्गणा, जाव वेमाणियाणं जस्स जति लेसाओ एए अट्ठ चउवीसदंडया // एगा तित्थसिद्धाणं वग्गणा, एगा अतित्थसिद्धाणं वग्गणा, एवं जाव एगा एक्कसिद्धाणं वग्गणा एगा अणिक्कसिद्धाणं वग्गणा एगा पढमसमयसिद्धाणं वग्गणा एवं जाव अणंतसमयसिद्धाणं वग्गणा // एगा परमाणु प्रथममध्ययनमेकस्थानम्, सूत्रम् 51 नैरयिकादिदण्डकः, भव्याऽभव्यसम्यग्दृष्ट्यादितीर्थसिद्धादिपरमाण्ववगाहस्थितिभावप्रदेशवर्गणाः // 50