________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-१ // 51 // सूत्रम् 51 दण्डकः, सम्यग्दृष्ट्या पोग्गलाणं वग्गणा एवं जाव एगा अणंतपएसियाणं पोग्गलाणं वग्गणा। एगा एगपएसोगाढाणं पोग्गलाणं वग्गणा जाव एगा प्रथममध्ययन मेकस्थानम्, असंखेजपएसोगाढाणं पोग्गलाणं वग्गणा। एगा एगसमयठितियाणं पोग्गलाणं वग्गणा जाव असंखेजसमय ठितियाणं पोग्गलाणं वग्गणा। एगा एगगुणकालगाणं पोग्गलाणं वग्गणा, जाव एगा असंखेज एगा अणंतगुणकालगाणं पोग्गलाणं वग्गणा / एवं नैरयिकादिवण्णा गंधा रसा फासा भाणियव्वा जाव एगा अणंतगुणलुक्खाणं पोग्गलाणं वग्गणा। एगा जहन्नपएसियाणं खंधाणं वग्गणा भव्याऽभव्यएगा उक्कस्सपएसियाणं खंधाणं वग्गणा एगा अजहन्नुक्कस्सपएसियाणं खंधाणं वग्गणा एवं जहन्नोगाहणयाणं उक्कोसोगाहणगाणं अजहन्नुक्कोसोगाहणगाणं जहन्नठितियाणं उक्कस्सठितियाणं अजहन्नुक्कोसठितियाणं जहन्नगुणकालगाणं उक्कस्सगुणकालयाणं दितीर्थसिद्धा दिपरमाण्वअजहन्नुक्कस्सगुणकालगाणं एवं वण्णगंधरसफासाणं वग्गणा भाणियव्वा, जाव एगा अजहन्नुक्कस्सगुणलुक्खाणं पोग्गलाणं वगाहस्थितिवग्गणा / / सूत्रम् 51 // प्रदेशवर्गणाः तत्र नेरइयाणं ति निर्गतं- अविद्यमानमयं- इष्टफलं कर्म येभ्यस्ते निरयास्तेषु भवा नैरयिकाः-क्लिष्टसत्त्वविशेषाः, तेच पृथिवीप्रस्तटनरकावासस्थितिभव्यत्वादिभेदादनेकविधास्तेषां सर्वेषां वर्गणा वर्गः समुदायः, तस्याश्चैकत्वं सर्वत्र नारकत्वादिपर्यायसाम्यादिति / तथा असुराश्च ते नवयौवनतया कुमारा इव कुमाराश्चेत्यसुरकुमारास्तेषामेका वर्गणेति, चउवीसदंडउ त्ति चतुर्विंशतिपदप्रतिबद्धो दण्डको वाक्यपद्धतिश्चतुर्विंशतिदण्डकः स इह वाच्य इति शेषः, स चायं- नेरड्या 1 असुरादी 10 पुढवाइ 5 बेइंदियादयो चेव 4 / नर 1 वंतर 1 जोतिसिय 1 वेमाणी 1 दंडओ एवं // 1 // भवनपतयो दशधा-असुरा नाग सुवण्णा / 0 नैरयिका असुरादयः पृथ्व्यादयो द्वीन्द्रियादयश्चैव / नरा व्यन्तरा ज्योतिष्का वैमानिका दण्डकश्चैवम् // 1 // 0 असुरा नागाः सुपर्णा . भाव //