SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ श्रीस्थाना श्रीअभय० वृत्तियुतम् भाग-१ // 150 // दीहत्तणऽद्धरुंदाओ। चंदद्धसंठियाओ कुमुओयरहारगोराओ॥२॥(बृहत्क्षेत्र०१/३५५-३५६) इति, मन्दरौ- मेरुचूलिका-शिखर- द्वितीयमध्ययन विशेषः, स्वरूपमस्याः - मेरुस्स उवरि चूला जिणभवणविहूसिया दुवी(४०)सुच्चा / बारस अट्ठ य चउरो मूले मज्झुवरि रुंदा य॥१॥ द्विस्थानम्, इति, वेदिकासूत्रं जम्बूद्वीपवत्, धातकीखण्डानन्तरं कालोदसमुद्रो भवतीति तद्वक्तव्यतामाह- कालोदे त्यादि कण्ठ्यम्, तृतीयोद्देशकः सूत्रम् कालोदानन्तरमनन्तरत्वादेव पुष्करवरद्वीपस्य पूर्वार्द्धपश्चार्द्धतदुभयप्रकरणान्याह- पुक्खरे त्यादि, त्रीण्यप्यतिदेशप्रधानानि, 91-93 अतिदेशलभ्यश्चार्थः सुगम एव, नवरं पूर्वार्द्धापरार्द्धता धातकीखण्डवदिषुकाराभ्यामवगन्तव्या, भरतादीनांचायामादिसमतैवं वेदिकोच्चत्वम्, 8 धातकीभावनीया- इगुयालीससहस्सा पंचेव सया हवंति उणसीया। तेवत्तरमंससयं मुहविक्खंभो भरहवासे॥१॥(बृहत्क्षेत्र०५/१७) 41579 पूर्वापरार्द्धयोः 373 / पन्नट्ठि सहस्साई चत्तारि सया हवंति छायाला। तेरस चेव य अंसा बाहिरो भरहविक्खंभो॥२॥(बृहत्क्षेत्र०५/२६)६५४४६ 13 पदार्थद्वयम्, कालोदवेचउगुणिय भरहवासो विस्तर इत्यर्थः हेमवए तं चउग्गुणं तइयं हरिवर्षमित्यर्थः / हरिवासंचगुणियं महाविदेहस्स विक्खंभो॥३॥(बृहत्क्षेत्र दिकोच्चत्वम्, 5/30) एवमैरवतादीनि मन्तव्यानि सत्तत्तरं सयाई चोद्दस अहियाई सत्तरस लक्खा। होइ कुरूविक्खंभो अट्ठ य भागा अपरिसेसा॥ पुष्करार्द्धद्वये क्षेत्रादिद्विकम् 4 // 1707714313 / चत्तारि लक्ख छत्तीस सहस्सा नव सया य सोलहिया। एषा कुरुजीवा।४३६९१६ / दोण्ह गिरीणायामो संखित्तो। दीर्घत्वार्धपथलाः। अर्धचन्द्रसंस्थिताः कुमुदोदरहारगौराः॥२॥कुम्मो०। कुसुमोय०10मन्दरे-मेरौ मेरुचूलिका (मु०)10 मेरोरुपरि चूला जिनभवनभूषिता चत्वारिंशद् उच्चा। द्वादशाष्ट चत्वारि मूले मध्य उपरि विस्तीर्णा / / 1 // एकचत्वारिंशत्सहस्राणि पञ्चैव शतानि भवन्त्येकोनाशीत्यधिकानि त्रिसप्तत्यधिकशतमंशानां मुखविष्कम्भो भरतवर्षे // 1 // पञ्चषष्टिसहस्राणि चत्वारि शतानि भवंति षट्चत्वारिंशदधिकानि त्रयोदश एवांशा बाह्यो भरतविष्कम्भः / / 2 // चतुर्गुणितभरतव्यासो // 150 // हैमवते तच्चतुर्गुणं तृतीयं हरिवर्षं चतुर्गुणितं महाविदेहस्य विष्कम्भः // 3 / / सप्तसप्ततिः शतानि चतुर्दशाधिकानि सप्तदश लक्षा भवति कुरुविष्कम्भः, अष्टौ च भागा अपरिशेषाः / / 4 / / 9 चतुर्लक्षषट्त्रिंशत्सहस्रषोडशाधिकनवशतानि द्वयोर्गिर्योरायामः
SR No.600432
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages538
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy