SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ // 149 // 91-93 | श्रीस्थानाङ्गप्रकरणे अभिहिते ते पर्वतानां द्विगुणत्वाद्एकैकशोद्वेद्वेस्यातामिति, वर्षधराणां द्विगुणत्वात् पद्मादिह्रदा अपि द्विगुणास्तद्देव्यो-द्वितीयमध्ययनं ऽप्येवमिति / चतुर्दशानां गङ्गादिमहानदीनां पूर्वपश्चिमार्द्धापेक्षया द्विगुणत्वात् तत्प्रपातहदा अपि द्वौ द्वौ स्युरित्याह- दो द्विस्थानम्, वृत्तियुतम् तृतीयोद्देशकः भाग-१ गंगापवायद्दहे त्यादि, दो रोहियाओ इत्यादौ नद्यधिकारेगङ्गादीनांसदपि द्वित्वं नोक्तम्, जम्बूद्वीपप्रकरणोक्तस्य- महाहिमवंताओ सूत्रम् वासहरपव्वयाओ महापउमद्दहाओ दो महानदीओ पवहंती (सू०८९) त्यादिसूत्रक्रमस्याश्रयणात्, तत्र हिरोहिदादय एवाष्टौ श्रूयन्त | वेदिकोच्चत्वम्, इति, चित्रकूटपक्ष्मकूटवक्षस्कारपर्वतयोरन्तरे नीलवद्वर्षधरपर्वतनितम्बव्यवस्थिताद् ग्राहवतीकुण्डाद्दक्षिणतोरणविनिर्गता धातकीअष्टाविंशतिनदीसहस्रपरिवारा शीताभिगामिनी सुकच्छमहाकच्छविजययोर्विभागकारिणी ग्राहवती नदी, एवं यथायोगं पूर्वापरार्द्धयोः द्वयोर्द्वयोः सवक्षस्कारपर्वतयोर्विजययोरन्तरे क्रमेण प्रदक्षिणया द्वादशाप्यन्तरनद्यो योज्याः, तद्वित्वंच पूर्ववदिति, पङ्कवतीत्यत्र पदार्थद्वयम्, कालोदवेवेगवतीति ग्रन्थान्तरे दृश्यते, क्षारोदेत्यत्र क्षीरोदेत्यन्यत्र, सिंहश्रोता इत्यत्र सीतश्रोता इत्यपरत्र, फेनमालिनी गम्भीरमालिनी दिकोच्चत्वम्, चेतीह व्यत्ययश्च दृश्यते इति, माल्यवद्गजदन्तकभद्रशालवनाभ्यामारभ्य कच्छादीनि द्वात्रिंशद्विजयक्षेत्रयुगलानि प्रदक्षिणतो- पुष्करार्द्धद्वये | क्षेत्रादिद्विकम् अवगन्तव्यानीति, तथा कच्छादिषु क्रमेण क्षेमादिपुरीणां युगलानि द्वात्रिंशदवगन्तव्यानीति, भद्रशालादीनि मेरौ चत्वारि वनानि- भूमीए भद्दसालं मेहलजुयलंमि दोन्नि रम्माई। नंदणसोमणसाइं पंडगपरिमंडियं सिहरं // 1 // (बृहत्क्षेत्र० 1/316) इति वचनात्, मेर्वोर्द्वित्वे च वनानां द्वित्वमिति, शिलाश्चतम्रो मेरौ पण्डकवनमध्ये चूलिकायाः क्रमेण पूर्वादिषु, अत्र गाथेपंडगवणंमि चउरो सिलाउ चउसुवि दिसासु चूलाए। चउजोयणउस्सियाओ सव्वज्जुणकंचणमयाओ॥१॥ पंचसयायामाओ मज्झे // 149 // 0पद्यकूट० (मु०)® भूमौ भद्रशालं मेखलायुगले द्वे रम्ये नन्दनसौमनसे पाण्डुकपरिमण्डितं शिखरम् // 1 // 0 पाण्डुकवने चतस्रः शिलाश्चतसृष्वपि दिक्षु चूलायाः / चतुर्योजनोच्छ्रिताः सर्वार्जुनकाञ्चनमय्यः॥ 1 // पञ्चशतायामा मध्ये -
SR No.600432
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages538
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy