________________ श्रीस्थानाङ्ग श्रीअभय वृत्तियुतम् भाग-१ // 148 // छविहंपि काल मित्यादि, विशेषमाह- णवरं कूडसामलीत्यादि, धातकीखण्डपूर्वार्दोत्तरकुरुषु धातकीवृक्ष उक्त इह तु द्वितीयमध्ययन महाधातकीवृक्षोऽध्येतव्यः, देवसूत्रे द्वितीयः सुदर्शनस्तत्राधीत इह तु प्रियदर्शनोऽध्येतव्य इति, पूर्वार्द्धपश्चिमार्द्धमीलनेन द्विस्थानम्, तृतीयोद्देशकः धातकीखण्डद्वीपं सम्पूर्णमाश्रित्य द्विस्थानकंधायइसंडेण मित्यादिनाह-द्वे भरते पूर्वार्द्धपश्चार्द्धोदक्षिणदिग्भागे तयोर्भावादि सूत्रम् त्येवं सर्वत्र, भरतादीनांस्वरूपंप्रागुक्तम्, दो देवकुरुमहादुमेति द्वौ कूटशाल्मलीवृक्षावित्यर्थः, द्वौतद्वासिदेवौ वेणुदेवावित्यर्थः, 91-93 दो उत्तरकुरुमहद्दुमे ति धातकीवृक्षमहाधातकीवृक्षाविति, तद्देवौ सुदर्शनप्रियदर्शनाविति, चुल्लहिमवदादयः षड् वर्षधरपर्वताः वेदिकोच्चत्वम्, धातकीशब्दापातिविकटापातिगन्धापातिमालवत्पर्यायाख्यवृत्तवैताच्याश्च तन्निवासिस्वातिप्रभासारुणपद्मनाभदेवानां द्वयेन द्वयेन पूर्वापरार्द्धयोः सहिताः क्रमेण द्वौ द्वावुक्ताः, दोमालवंत त्तिमालवन्तावुत्तरकुरुतः पूर्वदिग्वर्तिनौगजदन्तकौस्तः, ततो भद्रशालवनतद्वेदिका पदार्थद्वयम्, कालोदवेविजयेभ्यः परौशीतोत्तरकूलवर्त्तिनौ दक्षिणोत्तरायतौ चित्रकूटौ वक्षस्कारपर्वतौ, ततो विजयेनान्तरनद्या विजयेन चान्तरिता दिकोच्चत्वम्, वन्यौ तथैवान्यौ पुनस्तथैवान्याविति पुनः पूर्ववनमुखवेदिकाविजयाभ्यामर्वाक्शीतादक्षिणकूलवर्तीनि तथैव त्रिकूटादीनां पुष्करार्द्धद्वये | क्षेत्रादिद्विकम् चत्वारि द्वयानि, ततः सौमनसौ देवकुरुपूर्वदिग्वर्त्तिनौ गजदन्तकौ, ततो गजदन्तकावेव देवकुरुप्रत्यग्भागवर्त्तिनौ विद्युत्प्रभौ, ततो भद्रशालवनतद्वेदिकाविजयेभ्यः परतस्तथैवाङ्गावत्यादीनां चत्वारि द्वयानि शीतोदादक्षिणकूलवर्तीनि, पुनरन्यानि पश्चिमवनमुखवेदिकान्त्यविजयाभ्यां पूर्वतः क्रमेण तथैव चन्द्रपर्वतादीनांचत्वारि द्वयानि, ततो गन्धमादनावुत्तरकुरुपश्चिमभागवर्त्तिनौ गजदन्तकाविति, एते धातकीखण्डस्य पूर्वार्द्ध पश्चिमार्द्धच भवन्तीति द्वौ द्वावुक्ताविति, इषुकारौ दक्षिणोत्तरयो // 148 // दिशोर्धातकीखण्डविभागकारिणाविति, दो चुल्लहिमवंतकूडा इत्यादि, हिमवदादयः षड्वर्षधरपर्वतास्तेषुये द्वेद्वेकूटे जम्बूद्वीप (r) योर्यद्द (मु०)। (c) द्वावुक्तौ (मु०)।