________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-१ / / 151 // द्वितीयमध्ययन द्विस्थानम्, तृतीयोद्देशकः सूत्रम् 94 असुरादीन्द्रद्वयम्, विमानवर्णः, ग्रैवेयकतनुमानम् तं धणू कुरूणं॥ 5 // सोमणसमालवंता दीहा वीसं भवे सयसहस्सा। तेयालीस सहस्सा अउणावीसा य दोन्नि सया॥६॥ 2043219 / सोलहियं सयमेगं छव्वीससहस्स सोलस य लक्खा / विजुप्पभो नगो गंधमायणो चेव दीहाओ॥७॥ (बृहत्क्षेत्र०५/ 42-47-48-49) 1626116, महाद्रुमा जम्बूद्वीपकमहाद्रुमतुल्याः , तथा-धायइवरंमि दीवे जो विक्खंभो उहोइ उणगाणं / सो दुगुणो णायव्वो पुक्खरद्धे णगाणं तु॥८॥वासहरा वक्खारा दहनइकुंडा वणा य सीयाई। दीवे दीवे दुगुणा वित्थरओ उस्सए तुल्ला॥९॥ उसुयार-जमगकंचण-चित्तविचित्ता य वट्टवेयड्डा। दीवे दीवे तुल्ला दुमेहला जे य वेयड्डा // 10 // (बृहत्क्षेत्र० ५/३७-३८-३९)इति। पुष्करवरद्वीपवेदिकाप्ररूपणानन्तरं शेषद्वीपसमुद्रवेदिकाप्ररूपणामाह- सव्वेसिपि ण मित्यादि कण्ठ्यम् / एते च द्वीपसमुद्रा इन्द्राणामुत्पातपर्वताश्रया इतीन्द्रवक्तव्यतामाह दो असुरकुमारिंदा पन्नत्ता, तं०- चमरे चेव बली चेव, दो णागकुमारिंदा पण्णत्ता, तं०- धरणे चेव भूयाणंदेचेव 2, दो सुवन्नकुमारिंदा पं० तं०- वेणुदेवेचेव वेणुदाली चेव, दो विजुकुमारिंदा पं० तं०- हरिच्चेव हरिस्सहे चेव, दो अग्गिकुमारिंदा पन्नत्तातं०अग्गिसिहे चेव अग्गिमाणवे चेव, दो दीवकुमारिंदा पं० तं०- पुन्ने चेव विसिट्टे चेव, दो उदहिकुमारिंदा पं० तं०- जलकंते चेव जलप्पभेचेव, दो दिसाकुमारिंदा पं० तं०- अमियगती चेव अमितवाहणेचेव, दो वातकुमारिंदा पं० तं०- वेलंबे चेव पभंजणेचेव, तद्धनुः कुरूणां संक्षिप्तम् / / 5 / / सौमनसमालवन्तौ दी| विंशतिः शतसहस्राणि त्रिचत्वारिंशत्सहस्राणि एकोनविंशत्यधिके द्वे शते // 6 // 0 षोडशाधिकं शतं षड्विंशतिसहस्राणि षोडश च लक्षा विद्युत्प्रभो नगो गन्धमादनश्चैव दी? // 7 // 0 धातकीवरे द्वीपे यो विष्कम्भस्तु भवति तु नगानां स द्विगुणो ज्ञातव्यः पुष्कराः ®नगानान्तु / / 8 // वर्षधरा वक्षस्कारा हृदनदीकुण्डानि वनानि च सीतादयो द्वीपे द्वीपे द्विगुणा विस्तरत उच्छ्रयेण तुल्या।। 9 / / इषुकारयमककाञ्चनचित्रविचित्राश्च वृत्तवैताढ्या द्वीपे द्वीपे तुल्या द्विमेखला ये च वैताढ्याः / / 10 // // 151 //