________________ श्रीस्थानाङ्ग श्रीअभय यतम् // 152 // द्वितीयमध्ययन द्विस्थानम्, तृतीयोद्देशकः सूत्रम् 94 असुरादीन्द्रद्वयम्, विमानवर्णः, ग्रैवेयकतनुमानम् दो थणियकुमारिंदा पण्णत्ता, तं०- घोसे चेव महाघोसे चेव, दो पिसाइंदा पन्नत्ता-तं०-काले चेव महाकाले चेव, दो भूइंदापं० तं०-सुरूवे चेव पडिरूवे चेव, दो जक्खिंदा पन्नत्ता, तं०- पुन्नभद्दे चेव माणिभद्दे चेव, दो रक्खसिंदा पन्नत्ता, तं०- भीमे चेव महाभीमे चेव, दो किन्नरिंदा पन्नत्ता, तं०- किन्नरे चेव किंपुरिसे चेव, दो किंपुरिसिंदा पं० तं०- सप्पुरिसे चेव महापुरिसे चेव, दो महोरगिंदा पं०२०- अतिकाए चेव महाकाए चेव, दो गंधव्विंदा पं०, तं०- गीतरतीचेवगीयजसे चेव, दो अणपन्निंदा पं०, तं०संनिहिए चेव सामण्णेचेव, दो पणपन्निंदा पं०, तं०- धाए चेव विहाए चेव, दो इसिवाइंदा पं० त०- इसिच्चेव इसिवालए चेव, दो भूतवाइंदा पन्नत्ता, तं०- इस्सरे चेव महिस्सरे चेव, दो कंदिंदा पं०, तं०- सुवच्छे चेव विसाले चेव, दो महाकंदिंदा पन्नत्ता, तं०हस्से चेव हस्सरती चेव, दो कुभंडिंदा पं०, तं०-सेएचेव महासेए चेव, दो पतइंदा पं०, तं०- पतए चेव पतयवई चेव, जोइसियाणं देवाणं दो इंदा पन्नत्ता, तं०- चंदे चेव सूरे चेव, सोहम्मीसाणेसु णं कप्पेसु दो इंदा पं०, तं०- सक्के चेव ईसाणे चेव, एवं सणंकुमारमाहिंदेसु कप्पेसुदो इंदा पं०, तं०-सणंकुमारे चेव माहिंदे चेव, बंभलोगलंतएसुणं कप्पेसु दो इंदा पं० तं०- बंभे चेव लंतए चेव, महासुक्कसहस्सारेसुणं कप्पेसुदो इंदा पन्नत्ता, तं०- महासुक्के चेव सहस्सारे चेव, आणयपाणतारणच्चुतेसुणं कप्पेसुदो इंदा पं० तं०- पाणते चेव अचुते चेव, महासुक्कसहस्सारेसु णं कप्पेसु विमाणा दुवण्णा पं०, तं०- हालिद्दा चेव सुकिल्ला चेव, __ गेविनगाणं देवाणं दो रयणीओ उद्दमुच्चत्तेणं पन्नत्ता॥सूत्रम् 94 // द्वितीयस्थाने तृतीयोद्देशकः समाप्तः // 2-3 // दो असुरे त्यादि अचुए चेव इत्येतदन्तं सूत्रं सुगमम्, नवरमसुरादीनां दशानां भवनपतिनिकायानां मेर्वपेक्षया दक्षिणोत्तरदिग्द्वयाश्रितत्वेन द्विविधत्वाद् विंशतिरिन्द्राः, तत्र चमरोदाक्षिणात्यो बली त्वौदीच्य इत्येवं सर्वत्र, एवं व्यन्तराणामष्टनिकायानां द्विगुणत्वात् षोडशेन्द्रास्तथा अणपण्णिकादीनामप्यष्टानामेव व्यन्तरविशेषरूपनिकायानां द्विगुणत्वात् षोडशेति // 152 //