SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 153 // ज्योतिष्कानां त्वसङ्ख्यातचन्द्रसूर्यत्वेऽपिजातिमात्राश्रयणाद् द्वावेव चन्द्रसूर्याख्याविन्द्रावुक्तौ सौधर्मादिकल्पानांतुदशेन्द्रा द्वितीयमध्ययनं इत्येवं सर्वेऽपि चतुःषष्टिरिति / देवाधिकारात् तन्निवासभूतविमानवक्तव्यतामाह- महासुक्के त्यादि कण्ठ्यम्, नवरं हारिद्राणि द्विस्थानम्, चतुर्थोद्देशकः पीतानि, क्रमश्चायं सौधर्मादिविमानवर्णविषयो यथा-सौधर्मेशानयोः पञ्चवर्णानि ततो द्वयोरकृष्णानि पुनर्द्वयोरकृष्णनीलानि सूत्रम् 95 ततो द्वयोः शुक्रसहस्राराभिधानयोः पीतशुक्लानि ततः शुक्लान्येवेति, आह च-सोहम्मे पंचवन्ना एक्कगहाणी उ जा सहस्सारो। समयावलि कादित दो दो तुल्ला कप्पा तेण परं पुंडरीयाई॥१॥ (बृहत्सं० 132) इति / देवाधिकारादेव द्विस्थानकानुपातिनी तदवगाहनामाह उत्सर्पिण्य'गेवेजगाण'मित्यादि, पूर्ववद् व्याख्येयमिति / द्विस्थानकस्य तृतीयोद्देशकः समाप्तः // न्तानाम् 25, ग्रामनगरादि तोराजधान्य॥द्वितीयाध्ययने चतुर्थोद्देशकः॥ न्तानाम् 47, उक्तस्तृतीयोद्देशकः, साम्प्रतं चतुर्थः समारभ्यते- अस्य च जीवाजीववक्तव्यताप्रतिबद्धस्य पूर्वेण सहायंसम्बन्धः- पूर्वस्मिन् / छायादीनां शनिप्रवाहि पुद्गलजीवधर्मा उक्ता इह तु सर्व जीवाजीवात्मकमिति वाच्यम्, अनेन सम्बन्धेनायातस्यास्योद्देशकस्येमानि पञ्चविंशति तान्तानांच रादिसूत्राणि समयेत्यादीनि जीवा__ समया ति वा आवलिया ति वा जीवा ति या अजीवा ति या पवुच्चति 1, आणापाणू ति वा थोवे ति वा जीवा ति या अजीवा ति या पवुच्च ति २,खणा ति वालवा ति वा जीवा ति या अजीवा ति या पवुच्च ति 3, एवं मुहत्ता ति वा अहोरत्ता ति वा 4, पक्खा ति वा मासा ति वा 5, उडूति वा अयणा ति वा 6, संवच्छरा ति वा जुगा ति वा 7, वाससया ति वा वाससहस्सा इ वा 8, वाससतसहस्साइ वावासकोडी इवा 9, पुव्वंगा ति वा पुव्वा ति वा 10, तुडियंगा तिवा तुडिया ति वा 11, अडडंगा ति वा अडडा ति वा 12, अववंगा जीवत्वम् // 153 //
SR No.600432
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages538
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy