________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 187 // तिविहा विकुव्वणा पं० तं०- बाहिरन्भंतरए पोग्गले परियाइताएगा विकुव्वणा बाहिरब्भंतरए पोग्गले अपरियाइत्ता एगा विगुव्वणा तृतीयमध्ययन त्रिस्थानम्, बाहिरब्भंतरए पोग्गले परियाइत्तावि अपरियाइत्ताविएगा विउव्वणा // सूत्रम् 120 // प्रथमोद्देशकः तिविहा नेरइया पन्नत्ता तं०- कतिसंचिता अकतिसंचिता अवत्तव्वगसंचिता, एवमेगिंदियवजा जाव वेमाणिया॥ सूत्रम् 121 // सूत्रम् तिविहे त्यादि सूत्रत्रयी कण्ठ्या , नवरं बाह्यान् पुद्गलान- भवधारणीयशरीरानवगाढक्षेत्रप्रदेशवर्तिनो वैक्रियसमुद्धातेन 120-121 पर्यादायापर्यादाय- गृहीत्वैका विकुर्वणा क्रियते इति शेषः, तानपर्यादाय, या तु भवधारणीयरूपैव साऽन्या, यत्पुनर्भवधारणीयस्यैव ऽपर्यादायोकिञ्चिद्विशेषापादनंसा पर्यादायापि अपर्यादायापि इति तृतीया व्यपदिश्यते, अथवा विकुर्वणा-भूषाकरणं, तत्र बाह्यपुद्गला भयैरभ्य न्तरबाह्यानादायाभरणादीनपर्यादाय केशनखसमारचनादिना उभयतस्तूभयथेति, अथवाऽपर्यादायेति कृकलाससपोदीनां रक्तत्व दानानादानेफणादिकरणलक्षणेति / एवं द्वितीयसूत्रमपि, नवरमभ्यन्तरपुद्गला भवधारणीयेनौदारिकेण वा शरीरेण ये क्षेत्रप्रदेशा8 तरक्रियम्, कत्यकत्यअवगाढास्तेष्वेव ये वर्तन्ते तेऽवसेयाः, विभूषापक्षे तु निष्ठीवनादयोऽभ्यन्तरपुद्गला इति / तृतीयं तु बाह्याभ्यन्तरपुद्गलयोगेन। वाच्यमिति, तथाहि- उभयेषामुपादानाद् भवधारणीयनिष्पादनं तदनन्तरं तस्यैव केशादिरचनंच, अनादानाच्चिरविकुर्वितस्यैव मुखादिविकारकरणम्, उभयतस्तु बाह्याभ्यन्तराणामनभिमतानामादानतोऽन्येषांचानादानतोऽनिष्टरूपभवधारणीयेतररचनमिति // अनन्तरं विकुर्वणोक्ता, सा च नारकाणामप्यस्तीति नारकान्निरूपयन्नाह-तिविहे त्यादि कण्ठ्यम्, नवरं कती त्यनेन सङ्ख्यावाचिना व्यादयः सङ्ख्यावन्तोऽभिधीयन्ते, अयं चान्यत्र प्रश्नविशिष्टसङ्ख्यावाचकतया रूढोऽपीह सङ्ख्यामात्रे द्रष्टव्यः, तत्र नारकाः कति- कतिसङ्ख्याताः सङ्ख्याता एकैकसमये ये उत्पन्नाः सन्तः सञ्चिताः- कत्युत्पत्तिसाधाद् बुद्ध्या राशीकृतास्ते कतिसञ्चिताः, तथा न कति- न सङ्ख्याता इत्यकति- असङ्ख्याता अनन्ता वा, तत्र ये अकति वक्तव्य नारकाद्याः // 187 //