________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-१ // 188 // अकति असङ्ख्याता असङ्ख्याता एकैकसमये उत्पन्नाःसन्तस्तथैव सञ्चितास्ते अकतिसञ्चिताः, तथा यः परिमाणविशेषोन तृतीयमध्ययन कति नाप्यकतीति शक्यते वक्तुं सोऽवक्तव्यकः स चैक इति तत्सञ्चिता अवक्तव्यकसञ्चिताः,समये समये एकतयोत्पन्ना त्रिस्थानम्, प्रथमोद्देशकः इत्यर्थः, उत्पद्यन्ते हि नारका एकसमये एकादयोऽसङ्खयेयान्ताः, उक्तं च- एगो व दो व तिन्नि व संखमसंखा व एगसमएणं / सूत्रम् उववजंतेवइया उव्वटुंता वि एमेव॥१॥ (बृहत्सं० 156) इति, एतद्देवपरिमाणमेतदेव नारकाणामपि, यत उक्तं- संखा पुण 122-123 देवपरिचारसुरवरतुल्लत्ति, कतिसञ्चितादिकमर्थमसुरादीनांदण्डकोक्तानामतिदिशन्नाह- एव मित्यादि, एव मिति नारकवच्छेषाश्चतुर्विंशति णाया मैथुनदण्डकोक्ता वाच्या एकेन्द्रियवर्जाः, यतस्तेषु प्रतिसमयमसङ्ख्याता अनन्ता वा अकतिशब्दवाच्या एवोत्पद्यन्ते, न त्वेकः तत्कारकस्य च त्रैविध्यम् सङ्ख्याता वा इति, आह च-अणुसमयमसंखेज्जा संखेज्जाऊय तिरियमणुया य। एगिदिएसु गच्छे आरा ईसाणदेवा य॥१॥ एगो असंखभागो वट्टइ उव्वट्टणोववायंमि। एगनिगोए निच्चं एवं सेसेसुवि स एव // 2 // (बृहत्सं० 335-335 संक्षेप)इति / अनन्तरसूत्रे कतिसंचितादिको धर्मो वैमानिकानां देवानामुक्तः, अधुना देवानां सामान्येन परिचारणाधर्मनिरूपणायाह तिविहा परियारणा पं० तं०- एगे देवे अन्ने देवे अन्नेसिं देवाणं देवीओ अ अभिमुंजिय 2 परियारेति, अप्पणिजिआओ देवीओ अभिमुंजिय 2 परियारेति, अप्पणामेव अप्पणा विउव्विय 2 परियारेति 1, एगे देवे णो अन्ने देवे णो अण्णेसिं देवाणं देवीओ अभिजुंजिय 2 परियारेति अत्तणिज्जिआओ देवीओ अभिमुंजिय 2 परियारेइ अप्पाणमेव अप्पणा विउव्विय 2 परियारेति 2, एगे 0एको वा द्वौ वा त्रयो वा सङ्ख्याता असच्या वैकसमयेन उत्पद्यन्ते एतावन्त उद्वर्त्तन्तेऽप्येवमेव (देवाः) // 1 // 0 सङ्ख्या पुनः सुरवरतुल्या (नारकाणां)। // 188 // 80अनुसमयमसङ्ख्याताः सङ्ग्येयायुषस्तु तिर्यञ्चो मनुष्याश्च एकेन्द्रियेषु गच्छेयुरारादीशानाद्देवाश्च // 1 // एकोऽसङ्ख्यभागो वर्तते उद्वर्तनोपपाते एकस्मिन्निगोदे नित्यमेवं ल शेषेष्वपि स एव // 2 //