SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ / / 240 // तृतीयमध्ययन त्रिस्थानम्, द्वितीयोद्देशकः सूत्रम् 165-166 अच्छेद्याद्याः ८समयाद्याः, स्वयंप्रश्नेन दुःखभयादिदर्शनम् एयमटुंजाणित्तए, अज्जोत्ति समणे भगवं महावीरे गोयमाती समणे निग्गंथे आमंतेत्ता एवं वयासी-दुक्खभया पाणा समणाउसो!, से णं भंते! दुक्खे केण कडे?, जीवेणं कडे पमादेण 2, से णं भंते! दुक्खे कहं वेइज्जति?, अप्पमाएणं 3 // सूत्रम् 166 // तओ अच्छेज्जे त्यादि, छेत्तुमशक्या बुद्ध्या क्षुरिकादिशस्त्रेण वेत्यच्छेद्याश्छेद्यत्वेसमयादित्वायोगादिति, समय:- कालविशेषः, प्रदेशो-धर्माधर्माकाशजीवपुद्गलानां निरवयवोऽशः परमाणुः- अस्कन्धः पुद्गल इति, उक्तंच-सत्थेण सुतिखेणवि छेत्तुं भेत्तुं च जं किरन सक्का / तं परमाणु सिद्धा वयंति आई पमाणाणं॥१॥(जम्बू०२/२८) ति, एव मिति पूर्वसूत्राभिलापसूचनार्थ इति, अभेद्याः सूच्यादिना अदाह्या अग्निक्षारादिना अग्राह्या हस्तादिना न विद्यतेऽद्धं येषामित्यन‘ विभागद्वयाभावाद्, अमध्या विभागत्रयाभावाद्, अत एवाह-'अप्रदेशा' निरवयवाः, अत एवाविभाज्या- विभक्तुमशक्याः, अथवा विभागेन निर्वृत्ता विभागिमास्तन्निषेधादविभागिमाः। एतेच पूर्वतरसूत्रोक्तास्त्रसस्थावराख्याः प्राणिनोदुःखभीरव इत्येतत् संविधानकद्वारेणाह- अज्जो इत्यादि, सुगमम्, केवलं अजोत्ति त्ति आरात् पापकर्मभ्यो याता आर्यास्तदामन्त्रणं हे आर्या! 'इतिः' एवमभिलापेनामन्त्र्येतिसम्बन्धः, श्रमणो भगवान् महावीरो गौतमादीन् श्रमणान् निर्ग्रन्थानेवं- वक्ष्यमाणन्यायेनावादीदिति, कस्माद्भयं येषां ते किंभयाः, कुतो बिभ्यतीत्यर्थः, प्राणाः प्राणिनः समणाउसो त्ति हे श्रमणा! हे आयुष्मन्त इति गौतमादीनामेवामन्त्रणमिति, अयं च भगवतः प्रश्नः शिष्याणां व्युत्पादनार्थ एव, अनेन चापृच्छतोऽपि शिष्यस्य हिताय तत्त्वमाख्येयमिति ज्ञापयति, उच्यते च- कत्थइ पुच्छइ सीसो कहिंचऽपुट्ठा वयंति आयरिया। सीसाणं तु हियट्ठा विउलतरागं तु पुच्छाए॥१॥ 7 सुतीक्ष्णेनापि शस्त्रेण छेत्तुं भेत्तुं च यः किल न शक्यते तं वदन्ति परमाणुं ज्ञानसिद्धाः प्रमाणानामादिम् // 1 // ॐ क्वचित्पृच्छति शिष्यः क्वचिच्चापृष्टा वदन्त्याचार्याः। शिष्याणां हितायैव विपुलतरं तु पृच्छायाम् // 1 // // 240 //
SR No.600432
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages538
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy