________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 239 // त्रैविध्यम् दूर्ध्वाधोदिशोर्विवक्षया गत्यागत्योरभावः, तथा दर्शनज्ञानजीवाजीवाभिगमा गुणप्रत्यया अवध्यादिप्रत्यक्षरूपा दिक्त्रये न तृतीयमध्ययन सन्त्येव, भवप्रत्ययावधिपक्षेतुनारकज्योतिष्कास्तिर्यगवधयोभवनपतिव्यन्तराऊर्ध्वावधयोवैमानिकाअधोऽवधय एकेन्द्रिय त्रिस्थानम्, द्वितीयोद्देशकः विकलेन्द्रियाणां त्ववधिर्नास्त्येवेति। यथोक्तानि च गत्यादिपदानि बसानामेव सम्भवन्तीति सम्बन्धात्त्रसान्निरूपयन्नाह सूत्रम् 164 तिविहा तसा पं० तं०- तेउकाया वाउकाइया उराला तसा पाणा, तिविधा थावरा पं०, तं०- पुढविकाइया आउकाइया वणस्सइ त्रसस्थावरO काइया॥सूत्रम् 164 // सूत्रम् तिविहे त्यादि स्पष्टम्, किन्तु त्रस्यन्तीति त्रसाश्चलनधर्माणस्तत्र तेजोवायवो गतियोगात् त्रसाः, उदाराः- स्थूलाः, त्रसा 165-166 इति त्रसनामकर्मोदयवर्त्तित्वात्, प्राणा इति व्यक्तोच्छ्रासादिप्राणयोगाद्वीन्द्रियादयस्तेऽपिगतियोगादेव त्रसा इति / उक्तास्त्र-2 अच्छेद्याद्याः ८समयाद्याः, सास्तद्विपर्ययमाह-तिविहे त्यादि, स्थानशीलत्वात् स्थावरनामकर्मोदयाच्च स्थावराः,शेषं व्यक्तमेवेति / इह च पृथिव्यादयः स्वयंप्रश्नेन प्रायोऽङ्गलासङ्खयेयभागमात्रावगाहनत्वादच्छेद्यादिस्वभावाव्यवहारतो भवन्तीति तत्प्रस्तावान्निश्चयाच्छेद्यादीनष्टभिः सूत्र दुःखभया दिदर्शनम् राह ततो अच्छेज्जा पं० तं०-समये पदेसे परमाणू 1, एवमभेज्जा 2 अडज्झा 3 अगिज्झा 4 अणड्डा 5 अमज्झा 6 अपएसा 7 ततो अविभातिमा पं० तं०- समते पएसे परमाणू 8 // सूत्रम् 165 // अजोति समणे भगवं महावीरे गोतमादी समणे णिग्गंथे आमंतेत्ता एवं वयासी-किंभया पाणा? समणाउसो!, गोयमाती समणा णिग्गंथा समणं भगवं महावीरं उवसंकमंति उवसंकमित्ता वंदंति नमसंति वंदित्ता नमंसित्ता एवं वयासी- णोखलु वयं देवाणुप्पिया! एयमटुंजाणामो वा पासामोवा, तंजदिणं देवाणुप्पिया एयमटुंणो गिलायंति परिकहित्तते तमिच्छामो णं देवाणुप्पियाणं अंतिए // 239 //