SearchBrowseAboutContactDonate
Page Preview
Page 369
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्ग श्रीअभय वृत्तियुतम् भाग-१ // 345 // वस्तु सचेतनादि 3 वास्तु वा- गृहं शरीरं दुःसंस्थितं विरूपं वा उपधिर्यद्यस्योपकरणम्, एकेन्द्रियादीनां भवान्तरापेक्षयेति, चतुर्थमध्ययनं एवं मानादिभिरपि दण्डकत्रयम्, अनन्तं भवमनुबध्नाति-अविच्छिन्नं करोतीत्येवंशीलोऽनन्तानुबन्धी अनन्तो वाऽनुबन्धोऽ चतुःस्थानम्, प्रथमोद्देशकः स्येत्यनन्तानुबन्धी-सम्यग्दर्शनसहभाविक्षमादिस्वरूपोपशमादिचरणलवविबन्धी, चारित्रमोहनीयत्वात् तस्य, न चोपशमा सूत्रम् 248-249 दिभिरेव चारित्री अल्पत्वाद्यथाऽमनस्को न संज्ञी किन्तु महता मूलगुणादिरूपेण चारित्रेण चारित्री, मनःसंज्ञया संज्ञिवद्, देवानां स्थितिअत एव त्रिविधं दर्शनमोहनीयं पञ्चविंशतिविधं चारित्रमोहनीयमिति, ननु पढमिल्लयाण उदए (आव०नि० 108) नियमेत्यादि संवासाः, कषायभेदाः, विरुध्यते, चारित्रावारकस्य सम्यक्त्वावारकत्वानुपपत्तेः, अत एव सप्तविधं दर्शनमोहनीयमेकविंशतिविधंचारित्रमोहनीयमिति क्रोधादीनां मतंसङ्गतमाभातीति, अत्रोच्यते, पढमेल्लयाणे त्यादि यदुक्तं तदनन्तानुबन्धिनांन सम्यक्त्वावारकतया किन्तु सम्यक्त्वसहभा प्रतिष्ठानमुत्प तिहेत्वनन्तानुव्युपशमाद्यावारकतया, अन्यथाऽनन्तानुबन्धिभिरेव सम्यक्त्वस्यावृतत्वात् किमपरेण मिथ्यात्वेन प्रयोजनं?, आवृतस्याप्या बन्ध्याद्या भोगनिर्वतिवरणेऽनवस्थाप्रसङ्गात्, तस्माद्यथा केवलियनाणलंभो नन्नत्थ खए कसायाणं(आव०नि०१०४)ति इह कषायाणां केवलज्ञानस्या तादिभेदाश्च नावारकत्वेऽपिकषायक्षयः केवलज्ञानकारणतयोक्तः, तस्मिन्नेव तस्य भावाद्, एवमनन्तानुबन्धिक्षयोपशम एव सम्यक्त्वलाभ | (अनन्तानु बन्धिनः उच्यते, तस्मिन्सति तस्य भावाद्, यतो नानन्तानुबन्धिषूदितेषु मिथ्यात्वं क्षयोपशममुपयाति, तदभावाचन सम्यक्त्वमिति, 8 उपशमादियच्च सप्तविधं सम्यग्दर्शनमोहनीयमिति मतान्तरं तत्सम्यक्त्वसहचरितत्वेनोपशमादिगुणानां सम्यक्त्वोपचारादिति मन्यामह बन्धकत्वमेव) इति, न विद्यते प्रत्याख्यानं- अणुव्रतादिरूपं यस्मिन् सोऽप्रत्याख्यानो- देशविरत्यावारकः, प्रत्याख्यानं आ- मर्यादया सर्वविरतिरूपमेवेत्यर्थो वृणोतीति प्रत्याख्यानावरणः, सज्वलयति- दीपयति सर्वसावद्यविरतिमपीन्द्रियार्थसम्पाते वा 0 कषायाणां क्षयादन्यत्र न केवलज्ञानलम्भः / प्रति / 348
SR No.600432
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages538
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy