________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-१ // 346 // कारणानि, सज्वलति- दीप्यत इति सवलनो- यथाख्यातचारित्रावारक एवं मानमायालोभेष्वप्यनन्तानुबन्ध्यादिभेदचतुष्टयमध्ये-चतुर्थमध्ययनं तव्यमिति, एषां निरुक्तिः पूज्यैरियमुक्ता-अनन्तान्यनुबध्नन्ति, यतो जन्मानि भूतये। अतोऽनन्तानुबन्ध्याख्या, क्रोधाद्याऽऽद्येषु दर्शिता॥ चतुःस्थानम्, प्रथमोद्देशकः १॥नाल्पमप्युत्सहेोषां, प्रत्याख्यानमिहोदयात् / अप्रत्याख्यानसंज्ञाऽतो, द्वितीयेषु निवेशिता ॥२॥सर्वसावद्यविरतिः, प्रत्याख्यानमुदा सूत्रम् हृतम् / तदावरणसंज्ञाऽतस्तृतीयेषु निवेशिता // 3 // शब्दादीन् विषयान् प्राप्य, सज्वलन्ति यतो मुहुः / अतः सज्वलनाद्वानं, 250-251 कर्मप्रकृतिचतुर्थानामिहोच्यते ॥४॥इति, एवं मानादिभिरपि दण्डकत्रयम् ।आभोगणिव्वत्तिए त्ति आभोगो- ज्ञानं तेन निर्वर्तितो यज्जानन् चयनादिकोपविपाकादिरुष्यति, इतरस्तु यदजानन्निति, उपशान्तः- अनुदयावस्थस्तत्प्रतिपक्षोऽनुपशान्त एकेन्द्रियादीनामाभोगनिवर्तितः संज्ञिपूर्वभवापेक्षया, अनाभोगनिर्वर्तितस्तु तद्भवापेक्षयाऽपि, उपशान्तोनारकादीनां विशिष्टोदयाभावाद् अनुपशान्तोल समाधि-भद्रा क्षुद्र-मोयादिनिर्विचार एवेति, एवं मानादिभिरपि दण्डकत्रयम् / इदानीं कषायाणामेव कालत्रयवर्तिनः फलविशेषा उच्यन्ते प्रतिमाः 12 जीवाणं चउहि ठाणेहिं अट्ठ कम्मपगडीओ चिणिंसु, तं०- कोहेणं माणेणं मायाए लोभेणं, एवं जाव वेमाणियाणं 24, एवं चिणंति एस दंडओ, एवं चिणिस्संति एस दंडओ, एवमेतेणं तिन्नि दंडगा, एवं उवचिणिंसु उवचिणंति उवचिणिस्संति, बंधिंसु 3 उदीरिंसु 3 वेदेंसु 3 निजरेंसुणिज्जति निजरिस्संति, जाव वेमाणियाणं, एवमेक्कक्के पदे तिन्नि 2 दंडगाभाणियव्वा, जाव निजरिस्संति / सूत्रम् 250 // चत्तारि पडिमाओ पं० तं०- समाहिपडिमा उवहाणपडिमा विवेगपडिमा विउस्सग्गपडिमा, चत्तारि पडिमाओ पं० तं०- भद्दा सुभद्दा महाभद्दा सव्वतोभद्दा, चत्तारि पडिमातोपं० २०-खुड्डिया मोयपडिमा महल्लिया मोयपडिमा जवमज्झा वइरमज्झा॥सूत्रम्२५१॥ जीवा ण मित्यादिगतार्थम्, नवरं चयनं- कषायपरिणतस्य कर्मपुद्गलोपादानमात्रं उपचयनं-चितस्याबाधाकालं मुक्त्वा // 346