SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 224 // अप्पा सेसेसु भवे नय ते निम्मच्छया भणिया॥३॥ (बृहत्सं० ९०-९१)इति // क्षेत्राधिकारादेवाप्रतिष्ठाने नरकक्षेत्रे ये उत्पद्यन्ते / तृतीयमध्ययनं त्रिस्थानम्, तानाह प्रथमोद्देशकः तओ लोगे णिस्सीला णिव्वता निग्गुणा निम्मेरा णिप्पच्चक्खाणपोसहोववासा कालमासे कालं किच्चा अहे सत्तमाए पुढवीए सूत्रम् अप्पतिट्ठाणे णरए णेरइयत्ताए उववजंति, तं०- रायाणो मंडलीया जे य महारंभा कोडंबी। तओ लोए सुसीला सुव्वया सग्गुणा 150-152 नि:शीलसमेरा सपञ्चक्खाणपोसहोववासा कालमासे कालं किच्चा सव्वट्ठसिद्धे महाविमाणे देवत्ताए उववत्तारो भवंति, तं०- रायाणो राजादीनां परिचत्तकामभोगा सेणावती पसत्थारो॥सूत्रम् 150 // नरकगमनम्, त्यागिनां ___ बंभलोगलंतएसु णं कप्पेसु विमाणा तिवण्णा पं० त०- किण्हा नीला लोहिया, आणयपाणयारणचुतेसु णं कप्पेसु देवाणं देवत्वम्, भवधारणिज्जसरीरा उक्कोसेणं तिण्णि रयणीओ उद्धं उच्चत्तेणं पण्णत्ता॥सूत्रम् 151 // विमानवाः, आनतादितओ पन्नत्तीओ कालेणं अहिजंति, तं०- चंदपन्नत्ती सूरपन्नत्ती दीवसागरपन्नत्ती / / सूत्रम् 152 // तिट्ठाणस्स पढमो उद्देसो तनूच्चत्वम्, कालिकतओ इत्यादि, निःशीला निर्गतशुभस्वभावा दुःशीला इत्यर्थः, एतदेव प्रपञ्च्यते- निव्रता अविरताः प्राणातिपातादिभ्यो प्रज्ञप्तयः निर्गुणा उत्तरगुणाभावात् निम्मेर त्ति निर्मर्यादाः प्रतिपन्नापरिपालनादिना, तथा प्रत्याख्यानं च नमस्कारसहितादि पौषधःपर्वदिनमष्टम्यादि तत्रोपवासः- अभक्तार्थकरणं सच तो निर्गतौ येषां ते निष्प्रत्याख्यानपौषधोपवासाः कालमासे मरणमासे स्वयंभूरमणे च भवन्ति मत्स्याः / अवशेषसमुद्रेषु न भवन्ति मत्स्या वा मकरा वा॥१॥ न सन्तीति प्रचुरभावं प्रतीत्य नैव सर्वथा मत्स्यप्रतिषेधः / अल्पाः शेषेषु भवेयुनैव ते निर्मत्स्यका भणिताः॥१॥ समत्तो॥ // 224 //
SR No.600432
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages538
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy