SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 223 // प्रथमोद्देशन सूत्रम् धूमप्रभा रूपमुक्तमथ क्षेत्राधिकारात् क्षेत्रविशेषस्वरूपस्य त्रिस्थानकावतारिणो निरूपणाय सूत्रचतुष्टयमाह- तओ इत्यादि, त्रीणि तृतीयमध्ययन त्रिस्थानम्, लोके समानि-तुल्यानियोजनलक्षप्रमाणत्वाद्न च प्रमाणत एवात्र समत्वमपितु औत्तराधर्यव्यवस्थिततया समश्रेणितयाऽ-8 पीत्यत आह-सपक्खि मित्यादि, पक्षाणां-दक्षिणवामादिपार्वानांसदृशता-समता सपक्षमित्यव्ययीभावस्तेन समपार्श्वतया समानीत्यर्थः, इकारस्तु प्राकृतत्वात्, तथा प्रतिदिशां-विदिशांसदृशता सप्रतिदिक्तेन समप्रतिदिक्तयेत्यर्थः, अप्रतिष्ठानः |147-149 सप्तम्यां पञ्चानां नरकावासानांमध्यमः, तथा जम्बूद्वीपः सकलद्वीपमध्यमः, सर्वार्थसिद्धं विमानं पञ्चानामनुत्तराणांमध्यम स्थितिः, मिति / सीमन्तकः प्रथमपृथिव्यां प्रथमप्रस्तटे नरकेन्द्रकः पञ्चचत्वारिंशद्योजनलक्षाणि, समयः- कालस्तत्सत्तोपलक्षितं / उष्णवेदना, अप्रतिष्ठानाक्षेत्रं समयक्षेत्रं मनुष्यलोक इत्यर्थः, ईषद्- अल्पोयोजनाष्टकबाहल्यपञ्चचत्वारिंशल्लक्षविष्कम्भत्वात् प्राग्भारः- पुद्गलनिचयो / दीनिसीमन्तयस्याः-सेषत्प्राग्भाराऽष्टमपृथिवी, शेषपृथिव्यो हि रत्नप्रभाद्या महाप्राग्भारा अशीत्यादिसहस्राधिकयोजनलक्षबाहल्यत्वात्, कादीनि च तथाहि-पढमाऽसीइसहस्सा बत्तीसा अट्ठवीस वीसा य / अट्ठार सोलस य अट्ठ सहस्स लक्खोवरिं कुजा॥१॥(बृहत्सं० २४१)इति, समानि, उदकरसा विष्कम्भस्तु तासांक्रमेणैकाद्याः सप्तान्ता रज्जव इति, अथवेषत्प्राग्भारा मनागवनतत्वादिति ॥प्रकृत्या-स्वभावेनोदकरसेन बहुमत्स्यायुक्ता इति, क्रमेण चैते द्वितीयतृतीयान्तिमाः। प्रथमद्वितीयान्तिमाः समुद्रा बहुजलचरा अन्ये त्वल्पजलचरा इति, उक्त चंलवणे उदगरसेसु य महोरया मच्छकच्छहा भणिया। अप्पा सेसेसु भवे न य ते णिम्मच्छया भणिया॥१॥अन्यच्च-लवणे कालसमुद्दे / सयंभुरमणे य होंति मच्छा उ। अवसेससमुद्देसुं न हुंति मच्छा व मयरा वा॥२॥ नत्थित्ति पउरभावं पडुच्च न उ सव्वमच्छपडिसेहो।। 8 // 223 // Oविष्कम्भात् (मु०)। (c) प्रथमाऽशीतिः सहस्राणि द्वात्रिंशदष्टाविंशतिर्विंशतिश्चाष्टादश षोडश चाष्ट सहस्राणि लक्षोपरि कुर्यात् // 1 // लवणे उदकरसेषु च महोरगा मत्स्यकच्छपा भणिताः / अल्पाश्च शेषेषु भवेयुर्न च ते निर्मत्स्यका भणिताः॥१॥0 लवणे कालसमुद्रे, श्वोदधयः
SR No.600432
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages538
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy