SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ भाग-१ // 222 // स्थितिः, श्रीस्थानाङ्ग योनिर्यस्यामङ्कर उत्पद्यते, ततः परं योनिः प्रम्लायति-वर्णादिना हीयते, प्रविध्वस्यते-विध्वंसाभिमुखा भवति विध्वस्यते। तृतीयमध्ययन |क्षीयते, एवं चतबीजमबीजं भवति- उप्तमपि नाङ्करमुत्पादयति, किमुक्तं भवति?- ततः परं योनिव्यवच्छेदः प्रज्ञप्तो मयाऽन्यैश्च त्रिस्थानम्, वृत्तियुतम् प्रथमोद्देशकः केवलिभिरिति, शेषं स्पष्टम्॥स्थित्यधिकारादेवेदमपरंसूत्रद्वयमाह- दोच्चेत्यादि स्फुटम्, नवरं द्वितीयायां पृथिव्याम्, किंनामि सूत्रम् कायामित्याह-शर्कराप्रभायामित्येवं योजनीयम्, सर्वपृथिवीषु चेयं स्थिति:-सागरमेगं तिय सत्त दस य सत्तरस तह य बावीसा। 147-149 धूमप्रभा| तेत्तीसं जाव ठिई सत्तसु पुढवीसु उक्कोसा॥१॥ जा पढमाए जेट्ठा सा बिइयाए कणिट्ठिया भणिया। तरतमजोगो एसो दसवाससहस्स रयणाए॥२॥ (बृहत्सं० 233-234) इति // नरकपृथिव्यधिकारान्नरकनारकविशेषस्वरूपप्ररूपणाय सूत्रत्रयमाह उष्णवेदना, पंचमाएणं धूमप्पभाए पुढवीए तिन्नि निरयावाससयसहस्सा पं०, तिसुणं पुढवीसुणेरइयाणं उसिणवेयणा पन्नत्ता तं०- पढमाए अप्रतिष्ठाना दीनि सीमन्तदोच्चाए तच्चाए, तिसुणं पुढवीसुणेरइया उसिणवेयणं पच्चणुभवमाणा विहरंति- पढमाए दोच्चाए तच्चाए। सूत्रम् 147 // कादीनिच ततोलोगेसमासपक्खिंसपडिदिसिंपं० तं०- अप्पइट्ठाणे णरए जंबुद्दीवे दीवे सव्वट्ठसिद्धे महाविमाणे, तओलोगेसमा सपक्विं समानि, सपडिदिसिंपं० तं०-सीमंतएणंणरए समयक्खेत्ते ईसीपब्भारा पुढवी॥सूत्रम् 148 // तओसमुद्दा पगईए उदगरसेणं पं० तं०- कालोदे पुक्खरोदे सयंभुरमणे 3, तओ समुद्दा बहुमच्छकच्छभाइण्णा पं० तं०- लवणे चोदधयः कालोदे सयंभुरमणे॥सूत्रम् 149 // पंचमाए इत्यादि सुबोधम्, केवलंउसिणवेयण त्ति तिसृणामुष्णस्वभावत्वात्, तिसृषुनारका उष्णवेदना इत्युक्त्वापि यदुच्यतेनैरयिका उष्णवेदनां प्रत्यनुभवन्तो विहरन्तीति तत्तद्वेदनासातत्यप्रदर्शनार्थम् // नरकपृथिवीनां क्षेत्रस्वभावानां प्रारस्व Oएकं सागरं त्रीणि सप्त दश च सप्तदश तथा च द्वाविंशतिः / त्रयस्त्रिंशद्यावत् स्थितिः सप्तसु पृथ्वीषूत्कृष्टा // 1 // या प्रथमायां ज्येष्ठा सा द्वितीयायां कनिष्ठिका भणिता। तरतमयोग एष दशवर्षसहस्राणि रत्नायाम् // 2 // उदकरसा बहुमत्स्या
SR No.600432
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages538
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy