________________ भाग-१ // 217 // श्रीस्थानाङ्गतिविहेत्यादिना गब्भं वक्कमंती त्येतदन्तेन ग्रन्थेन योनिस्वरूपमाह, तत्र युवन्ति-तैजसकामणशरीरवन्तःसन्त औदारिकादिशरीरेण तृतीयमध्ययन श्रीअभय० मिश्रीभवन्त्यस्यामिति योनिर्जीवस्योत्पत्तिस्थानं शीतादिस्पर्शवदिति, एवं ति यथा सामान्यतस्त्रिविधा तथा चतुर्विंशति त्रिस्थानम्, वृत्तियुतम् प्रथमोद्देशकः दण्डकचिन्तायामेकेन्द्रियविकलेन्द्रियाणां तेजोवर्जानाम्, तेजसामुष्णयोनित्वात्, पञ्चेन्द्रियतिर्यक्पदे मनुष्यपदेच सम्मूर्च्छन सूत्रम् जानां त्रिविधा, शेषाणां त्वन्यथेति,यत आह-सीओसिणजोणीया सव्वे देवा य गब्भवक्कंती। उसिणा य तेउकाए दुह णिरए तिविह 139-140 प्रणिधानानि, सेसाणं / / (जीवस० 47, बृहत्सं० 360) इति ॥अन्यथा योनित्रैविध्यमाह-तिविहे त्यादि कण्ठ्यम्, नवरंदण्डकचिन्तायामे योनयः केन्द्रियादीनां सचित्तादिस्त्रिविधा योनिरन्येषांत्वन्यथा, यत उक्तं-अचित्ता खलु जोणी नेरइयाणं तहेव देवाणं / मीसा य गब्भवसही / तिविहा जोणी य सेसाणं॥१॥(जीवस० 46, बृहत्सं० ३५९)इति, पुनरन्यथा तामाह-तिविहे त्यादि, संवृता-सङ्कटा घटिकालयवद् विवृता-विपरीता संवृतविवृता तूभयरूपेति, एतद्विभागोऽयं- एगिंदियनेरइया संवुडजोणी हवंति देवा य। विगलिंदियाण विगडा संवुडवियडा य गम्भंमि॥१॥(जीवस०४५, बृहत्सं० ३५८)त्ति कुम्मुन्नये त्यादि कण्ठ्यम्, नवरंकूर्म:- कच्छपस्तद्वदुन्नता कूर्मोन्नता, शङ्खस्येवावर्तो यस्यां सा शङ्कावर्ता, वंश्या-वंशजाल्याः पत्रकमिव या सा वंशीपत्रिका, गब्भं वक्कमंति त्ति गर्भे उत्पद्यन्ते, बलदेववासुदेवानां सहचरत्वेनैकत्वविवक्षयोत्तमपुरुषत्रैविध्यमिति, बहवे इत्यादि, योनित्वाज्जीवाः पुद्गलाश्च तद्ग्रहणप्रायोग्याः, किं?- व्युत्क्रामन्ति उत्पद्यन्ते, व्यवक्रामन्ति विनश्यन्ति, एतदेव व्याख्याति- विउक्कमंति ति, कोऽर्थः?च्यवन्ते, वक्कमंति त्ति, किमुक्तं भवति?- उत्पद्यन्ते इति, पिहज्जणस्स त्ति पृथग्जनस्य-सामान्यजनस्योत्पत्तिकारणं भवतीति। Oशीतोष्णयोनिकाः सर्वे देवाश्च गर्भव्युत्क्रान्तिकाः / उष्णा च तेजस्काये द्विधा नरके त्रिविधा शेषाणाम् // 1 // 0 अचित्तैव योनि रयिकाणां तथैव देवानाम् / मिश्रा च गर्भवसतीनां त्रिविधा योनिश्च शेषाणाम् // 1 // 0 एकेन्द्रियनैरयिकाः संवृतयोनयो भवन्ति देवाश्च / विकलेन्द्रियाणां विवृता संवृतविवृता च गर्भे // 1 // // 217 //