SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-१ / / 216 // वइसुप्पणिहाणे कायसुप्पणिहाणे, तिविहे दुष्पणिहाणे पं० तं०- मणदुप्पणिहाणे वइदुप्पणिहाणे कायदुप्पणिहाणे, एवं पंचिंदियाणं तृतीयमध्ययन जाव वेमाणियाणं॥ सूत्रम् 139 // त्रिस्थानम्, प्रथमोद्देशकः तिविहा जोणी पं० त०-सीता उसिणा सीओसिणा, एवं एगिदियाणं विगलिंदियाणं तेउकाइयवजाणं समुच्छिमपंचिंदियति सूत्रम् रिक्खजोणियाणं समुच्छिममणुस्साण य। तिविहा जोणी पं० 20- सचित्ता अचित्ता मीसिया, एवं एगिदियाणं विगलिंदियाणं 139-140 प्रणिधानानि, संमुच्छिमपंचिंदियतिरिक्खजोणियाणं संमुच्छिममणुस्साण य। तिविधा जोणी पं० तं०- संवुडा वियडा संवुडवियडा। तिविहा योनयः जोणी पं० तं०- कुम्मुन्नया संखावत्ता वंसीपत्तिया, कुम्मुन्नया णं जोणी उत्तमपुरिसमाऊणं, कुमुन्नयातेणंजोणीए तिविहा उत्तमपुरिसा गब्भं वक्कमंति, तं०- अरहंता चक्कवट्टी बलदेववासुदेवा, संखावत्ता जोणी इत्थीरयणस्स, संखावत्ताए णं जोणीए बहवे जीवा य पोग्गला य वक्कमति विउक्कमंति चयंति उववजंति नो चेव णं निप्फजंति, वंसीपत्तिता णं जोणी पिहजणस्स, वंसीपत्तिताए णं जोणीए बहवे पिहज्जणे गन्भं वक्कमंति // सूत्रम् 140 // कण्ठ्यानि चैतानि, नवरं प्रणिहितिः प्रणिधानम्- एकाग्रता, तच्च मनःप्रभृतिसम्बन्धिभेदात्त्रिधेति, तत्र मनसः प्रणिधान मनःप्रणिधानमेवमितरे, तच्च चतुर्विंशतिदण्डके सर्वेषां पञ्चेन्द्रियाणां भवति, तदन्येषांतुनास्ति, योगानांसामस्त्येनाभावादित्यत एवोक्तं- एवं पञ्चेदिये त्यादीति / प्रणिधानम् हिशुभाशुभभेदमथ शुभमाह-तिविहे इत्यादिसामान्यसूत्रं 1, विशेषमाश्रित्य। तु चतुर्विशतिदण्डुकचिन्तायां मनुष्याणामेव तत्रापि संयतानामेवेदं भवति, चारित्रपरिणामरूपत्वादस्येति, अत एवाह-॥२१॥ संजये त्यादि 2, दुष्ट प्रणिधानं- अशुभमनःप्रवृत्त्यादिरूपं सामान्यप्रणिधानवद् व्याख्येयमिति 3 / जीवपर्यायाधिकारात् 7 (दुष्ट) प्रणिधानं दुष्प्रणिधानं-अशुभमनः (मु०)।
SR No.600432
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages538
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy