SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ श्रीअभय वृत्तियुतम् भाग-१ तृतीयमध्ययन त्रिस्थानम्, प्रथमोद्देशकः सूत्रम् 139-140 प्रणिधानानि, // 215 // योनयः प्राग्वद्योज्यमिति // काललक्षणा अचेतनद्रव्यधर्मा अनन्तरमुक्तास्तत्साधर्म्यात्पुद्गलधान्निरूपयन् सूत्राणि पञ्च चतुरश्च दण्डकानाह- तिही त्यादि, छिन्नः खड्गादिना पुद्गलः समुदायाच्चलत्येवेत्यत आह- अच्छिन्नपुद्गल इति, आहारेज्जमाणे त्ति आहारतया जीवेन गृह्यमाणः स्वस्थानाच्चलति, जीवेनाकर्षणाद्, एवं वैक्रियमाणो वैक्रियकरणवशवर्तितयेति, स्थानात्स्थानान्तरं सङ्कम्यमाणो हस्तादिनेति / उपधीयते-पोष्यते जीवोऽनेनेत्युपधिः कम्मैवोपधिः कर्मोपधिः, एवं शरीरोपधिः, बाह्यःशरीरबहिर्वर्ती, भाण्डानिच-भाजनानि मृन्मयानि, मात्राणि च-मात्रायुक्तानि, कांस्यादिभाजनानि भोजनोपकरणमित्यर्थः, भाण्डमात्राणि तान्येवोपधिः भाण्डमात्रोपधिः, अथवा भाण्डं- वस्त्राभरणादितदेव मात्रा-परिच्छदः (च्छेदः) सैवोपधिरिति, ततो बाह्यशब्दस्य कर्मधारय इति, चतुर्विंशतिदण्डकचिन्तायामसुरादीनांत्रयोऽपि वाच्या नारकैकेन्द्रियवर्जाः, तेषामुपकरणस्याभावाद्, द्वीन्द्रियादीनां तूपकरणं दृश्यते एव केषाञ्चिदित्यत एवाह-एव मित्यादि, अहवे त्यादि, सचित्तोपधिर्यथा शैलं भाजनम्, अचित्तो-वस्त्रादिः, मिश्रः- परिणतप्रायशैलभाजनमेवेति, दण्डकचिन्ता सुगमा, नवरंसचित्तोपधि रकाणां शरीरमचेतनः- उत्पत्तिस्थानं मिश्रः-शरीरमेवोच्छ्रासादिपुद्गलयुक्तं तेषां सचेतनाचेतनत्वेन मिश्रत्वस्य विवक्षणादिति, एवमेव शेषाणामप्ययमूह्य इति / तिविहे परिग्गहे इत्यादि सूत्राणि उपधिवन्नेयानि, नवरंपरिगृह्यते-स्वीक्रियते इति परिग्रहो- मूर्छाविषय इति, इह च एषामयमिति व्यपदेशभागेव ग्राह्यः, स च नारकैकेन्द्रियाणां कादिरेव सम्भवति, न भाण्डादिरिति // पुद्गलधर्माणां त्रित्वं निरूप्य जीवधर्माणां तिविहे इत्यादिभिस्त्रिभिः सदण्डकैः सूत्रैस्तदाह तिविहे पणिहाणे पं० तं०- मणपणिहाणे वयपणिहाणे कायपणिहाणे, एवं पंचिंदियाणं जाव वेमाणियाणं, तिविहे सुप्पणिहाणे पं० तं०- मणसुप्पणिहाणे वयसुप्पणिहाणे कायसुप्पणिहाणे, संजयमणुस्साणं तिविहे सुप्पणिहाणे पन्नत्ते तं०- मणसुप्पणिहाणे // 215 //
SR No.600432
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages538
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy