SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 214 // तृतीयमध्ययनं त्रिस्थानम्, प्रथमोद्देशक: सूत्रम् 136-138 अनिदानदृष्टिसंपन्नयोगवाहिताभिर्मोक्षः। अवसर्पिण्या तिविहा ओसप्पिणी पं० तं०- उक्कोसा मज्झिमा जहन्ना 1, एवं छप्पि समाओ भाणियव्वाओ, जाव दूसमदूसमा 7, तिविहा उस्सप्पिणी पं० तं०- उक्नोसामज्झिमा जहन्ना 8 एवं छप्पि समाओ भाणियव्वाओ, जाव सुसमसुसमा १४॥सूत्रम् 137 // तिहिं ठाणेहिं अच्छिन्ने पोग्गले चलेजातं०- आहारिजमाणे वा पोग्गले चलेजा विकुव्वमाणे वा पोग्गले चलेजा ठाणातो वा ठाणं संकामिजमाणे पोग्गले चलेजा 1, तिविहे उवधी पं० तं०- कम्मोवही सरीरोवही बाहिरभंडमत्तोवही, एवं असुरकुमाराणं भाणियव्वं, एवं एगिंदियनेरइयवलं जाव वेमाणियाणं 2, अहवा तिविहे उवधी पं० तं०- सच्चित्ते अचित्ते मीसए, एवं णेरइआणं निरंतरंजाव वेमाणियाणं 3, तिविहे परिग्गहे पं० तं०-कम्मपरिग्गहे सरीरपरिग्गहे बाहिरभंडमत्तपरिग्गहे, एवं असुरकुमाराणं, एवं एगिदियनेरतियवलं जाव वेमाणियाणं 4, अहवा तिविहे परिग्गहे पं० तं०- सचित्ते अचित्ते मीसए, एवं नेरतियाणं निरंतरं जाव वेमाणियाणं५॥ सूत्रम् 138 // तिही त्यादि कण्ठ्यम्, नवरमनादिकं- आदिरहितमनवदग्रं- अनन्तं दीर्घाध्वं- दीर्घमार्ग चत्वारोऽन्ता-विभागा नरकगत्यादयो यस्य तच्चतुरन्तम्, दीर्घत्वं प्राकृतत्वात्, संसार एव कान्तारं-अरण्यं संसारकान्तारं तद् व्यतिव्रजेत्' व्यतिक्रामेदिति, अनादिकत्वादीनि विशेषणानि कान्तारपक्षेऽपि विवक्षया योजनीयानि, तथाहि- अनाद्यनन्तमरण्यमतिमहत्त्वाच्चतुरन्तं दिग्भेदादिति, निदानं- भोगर्द्धिप्रार्थनास्वभावमार्तध्यानं तद्विवर्जितता अनिदानता तया दृष्टिसम्पन्नता सम्यग्दृष्टिता तया योगवाहिता श्रुतोपधानकारित्वं समाधिस्थायिता वा तयेति // भवव्यतिव्रजनं च कालविशेष एव स्यादिति कालविशेषनिरूपणायाह-तिविहे त्यादिसूत्राणि चतुर्दश कण्ठ्यानि, नवरमवसर्पिणीप्रथमेऽरके उत्कृष्टा, चतुर्ष मध्यमा, पश्चिमे जघन्या, एवं सुषमसुषमादिषु प्रत्येकं त्रयं त्रयं कल्पनीयम्, तथा उत्सर्पिण्या दुष्षमदुष्षमादि तद्भेदानां चोक्तविपर्ययेणोत्कृष्टत्वं दिवैविध्यम्, पुद्रलचलनोपधिपरिग्रहत्रैविध्यम् // 214 //
SR No.600432
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages538
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy