________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 213 // चसमुत्कर्षणकाल एवेत्यर्थोऽथवा पश्चाद्-भर्तुरसमक्षं पुरश्च- भर्तुः समक्षं च विपुलया भोगसमित्या भोगसमुदयेन समन्वागतो युक्तो यः स तथा सचापि विहरेत् वर्तेत, ततोऽनन्तरं स महा! भर्ता अन्यदा लाभान्तरायोदये कदाचिद् तथाविधायामसह्यायामापदिदरिद्रीभूतः सन् 'तस्य' पूर्वसमुत्कृष्टस्य अन्तिके पार्चे हव्वं ति अनन्यत्राणतया शीघ्रंत्राणस्य तत्र शक्यत्वाभिसन्धेरागच्छेत् तदास पूर्वावस्थयादरिद्रः पूर्वोपकारिणे भत्रे सव्वस्सं तिसर्वंच तत् स्वंच- द्रव्यं चेति सर्वस्वं तदपि, आस्तामल्पमिति, दलयमाणे त्ति ददत् न कृतप्रत्युपकारो भवेदिति शेषः, अतस्तेनापि- सर्वस्वदानेन सर्वस्वदायकेनापि वा दुष्प्रतिकरमेवेति २अथ धर्माचार्यदुष्प्रतिकार्यतामाह- केई त्यादि, आयरियं ति पापकर्मभ्य आराद्यातमित्यार्यमत एव धार्मिकमत एव सुवचनं श्रुत्वा श्रोत्रेण निशम्य मनसाऽवधार्य अन्यतरेषु देवलोकेष्वन्यतरदेवानां मध्ये इत्यर्थो देवत्वेनोत्पन्न इति, दुर्लभा भिक्षा यस्मिन् देशे स दुर्भिक्षस्तस्मात् संहरेत् नयेत्, कान्तारम्- अरण्यं निर्गतः कान्तारान्निष्कान्तारस्तनिष्क्रमितारं वा, दीर्घः कालो विद्यते यस्य स दीर्घकालिकस्तेन रोग:- कालसहः कुष्ठादिरातङ्कः- कृच्छ्रजीवितकारी सद्योघातीत्यर्थः शूलादिरनयोर्द्वन्द्वैकत्वे रोगातडूंतेनेति, धर्मस्थापनेन तु भवति कृतोपकारो, यदाह- जो जेण जंमि ठाणम्मि ठाविओ दंसणे व चरणे वा / सो तंतओ चुयं तंमि चेव काउं भवे निरिणो॥१॥(निशीथभा०५५९३)त्ति, शेषं सुगमत्वान्न स्पृष्टमिति / धर्मस्थापनेन चास्य भवच्छेदलक्षणः प्रत्युपकारः कृतः स्यादिति धर्मस्य स्थानत्रयावतारणेन भवच्छेदकारणतामाह तिहिं ठाणेहिं संपण्णे अणगारे अणादीयं अणवदग्गंदीहमद्धं चाउरतं संसारकतारंवीईवएज्जा, तं०- अणिदाणयाए दिट्ठिसंपन्नयाए जोगवाहियाए।सूत्रम् 136 / / यो येन यस्मिन् स्थाने स्थापितो दर्शने वा चरणे वा / स तं ततश्च्युतं तस्मिन्नेव कृत्वा भवेनिर्ऋणः // 1 // तृतीयमध्ययनं त्रिस्थानम्, प्रथमोद्देशकः सूत्रम् 136-138 अनिदानदृष्टिसंपन्नयोगवाहिताभिर्मोक्षः। अवसर्पिण्यादिवैविध्यम्, पुगलचलनोपधिपरिग्रहत्रैविध्यम् // 213 //