SearchBrowseAboutContactDonate
Page Preview
Page 281
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 257 // इत्यर्थः, ज्ञानीति वा कृत्वा तपस्वीति वा कृत्वा, किमिति? दुष्कराणां-सिंहगुहाकायोत्सर्गकरणादीनांमध्ये दुष्करमनुरक्तपूर्वोपभुक्तप्रार्थनापरतरुणीमन्दिरवासाप्रकम्पब्रह्मचर्यानुपालनादिकं करोतीति अतिदुष्करदुष्करकारकः, स्थूलभद्रवत्, तत् तस्माद्च्छामित्ति- पूर्वमेकवचननिर्देशेऽपीह पूज्यविवक्षया बहुवचनमिति, तान् दुष्करदुष्करकारकान् भगवतो वन्द इति द्वितीयम्, तथा 'माया इ वा पिया इ वा भन्जा इ वा भाया इ वा भगिणी इ वा पुत्ता इ वा धूया इवे' त्ति यावच्छब्दाक्षेपः स्नुषा-पुत्रभार्या, तदि ति तस्मात् तेषामन्तिके-समीपे प्रादुर्भवामि प्रकटीभवामि, ता मे त्ति तावद् मे- ममेति तृतीयम्॥ ततो ठाणाई देवे पीहेजा तं०- माणुसं भवं 1 आरिते खेत्ते जम्मं 2 सुकुलपच्चायातिं 3,5 / तिहिं ठाणेहिं देवे परितप्पेज्जा, तं०अहोणं मते संते बले संते वीरिए संते पुरिसक्कारपरक्कमे खेमंसि सुभिक्खंसि आयरियउवज्झातेहिं विजमाणेहिं कल्लसरीरेणंणो बहुते सुते अहीते 1, अहोणं मते इहलोगपडिबद्धेणं परलोगपरंमुहेणं विसयतिसितेणंणो दीहे सामनपरिताते अणुपालिते 2, अहोणंमते इहिरससायगरुएणं भोगामिसगिद्धेणं णो विसुद्धे चरित्ते फासिते 3, इच्चेतेहिं०६॥सूत्रम् 178 // तिहिं ठाणेहिं देवे चतिस्सामित्ति जाणाइ, तंजहा- विमाणाभरणाई णिप्पभाई पासित्ता कप्परुक्खगं मिलायमाणं पासित्ता अप्पणो तेयलेस्संपरिहायमाणिं जाणित्ता, इच्चेएहिं 3, 7 / तिहिं ठाणेहिं देवे उव्वेगमागच्छेजा, तं०- अहोणंमए इमातो एतारूवातो दिव्वातो देविड्डीओ दिव्वाओ देवजुतीतो दिव्वाओ देवाणुभावाओ पत्तातो लद्धातो अभिसमण्णागतातो चतियव्वं भविस्सति 1, अहो णं मते माउओयं पिउसुक्कं तं तदुभयसंसटुंतप्पढमयाते आहारो आहारेयव्वो भविस्सति 2, अहोणं मते कलमलजंबालाते असुतीते उव्वेयणिताते भीमाते गब्भवसहीते वसियव्वं भविस्सइ, इच्चेएहिं तिहिं 3,8 // सूत्रम् 179 / / तिसंठिया विमाणा पं० त०- वट्टा तंसा चउरंसा 3, तत्थ णंजे ते वट्टा विमाणा ते णं पुक्खरकन्नियासंठाणसंठिता सव्वओ समंता तृतीयमध्ययन त्रिस्थानम्, तृतीयोद्देशकः सूत्रम् |178-180 देवानां स्पृहणीयपरिताप्ये, च्यवनलक्षणोद्वेगहेतवः, विमानानां संस्थानानि आधारो भेदाच, (भोगाय वैक्रियविमानम्) // 257 //
SR No.600432
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages538
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy