________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 258 // पागारपरिक्खित्ता एगदुवारा पन्नत्ता, तत्थ णं जे ते तंसा विमाणा ते णं सिंघाडगसंठाणसंठिता दुहतो पागारपरिक्खित्ता, एगतो तृतीयमध्ययन वेतिता परिक्खित्ता तिदुवारा पन्नत्ता, तत्थ णंजे ते चउरंसविमाणा तेणं अक्खाडगसंठाणसंठिता, सव्वतोसमंता वेतितापरिक्खित्ता, त्रिस्थानम्, तृतीयोद्देशकः चउदुवारा पं० / तिपतिट्ठिया विमाणा पं० तं०- घणोदधिपतिट्ठिता घणवातपइट्ठिया ओवासंतरपइट्ठिता, तिविधा विमाणा पं० सूत्रम् १७८तं०-अवट्ठिता वेउव्विता परिजाणिता / / सूत्रम् 180 // देवानां पीहेज त्ति स्पृहयेद्- अभिलषेदार्यक्षेत्रं- अर्द्धषड्रिंशतिजनपदानामन्यतरद् मगधादि सुकुले- इक्ष्वाक्वादौ देवलोकात् स्पृहणीय परिताप्ये, प्रतिनिवृत्तस्याजातिर्जन्म आयातिर्वा- आगतिः सुकुलप्रत्याजातिः सुकुलप्रत्यायातिर्वा तामिति / परितप्पेज त्ति पश्चात्तापं छ च्यवनकरोति, अहो विस्मये सति विद्यमाने बले शारीरे वीर्ये जीवाश्रिते पुरुषकारे अभिमानविशेषे पराक्रमे अभिमान एव च लक्षणो द्वेगहेतवः, निष्पादितस्वविषये इत्यर्थः, क्षेमे उपद्रवाभावे सति सुभिक्षे सुकाले सति कल्यशरीरेण नीरोगदेहेनेति सामग्रीसद्भावेऽपि नो विमानानां बहुश्रुतमधीतमित्येकम्, विसयतिसिएणं ति विषयतृषितत्वादिहलोकप्रतिबन्धादिना दीर्घश्रामण्यपर्यायापालनमिति द्वितीयम्, संस्थानानि आधारो तथा ऋद्धिः- आचार्यत्वादौ नरेन्द्रादिपूजा रसा-मधुरादयो मनोज्ञाः सातं- सुखमेतानि गुरूणि- आदरविषया यस्य सोऽय | भेदाच, मृद्धिरससातगुरुकस्तेन अथवा एभिर्गुरुकस्तेषां प्राप्तावभिमानतोऽप्राप्तौ च प्रार्थनातोऽशुभभावोपात्तकर्मभारतयाऽलघुकस्तेन / (भोगाय वैक्रियभोगेषु-कामेषु आशंसाच-अप्राप्तप्रार्थनंगृद्धंच-प्राप्तातृप्तिर्यस्यस भोगाशंसागृद्धः, इह चानुस्वारलोपह्रस्वत्वे प्राकृततयेति, पाठान्तरेण भोगामिषगृद्धेनेति, नो विशुद्धं- अनतिचारं चरित्रं स्पृष्टमिति तृतीयम्, इत्येतैरित्यादि निगमनम् / विमानाभरणानां // 258 // निष्प्रभत्वमौत्पातिकं तच्चक्षुर्विभ्रमरूपं वा, कप्परुक्खगं ति चैत्यवृक्षम्, तेयलेस्सं ति शरीरदीप्तिं सुखासिकां वा, इच्चेतेही त्यादिनिगमनम्, भवन्ति चैवंविधानि लिङ्गानि देवानां च्यवनकाले, उक्तं च- माल्यम्लानिः कल्पवृक्षप्रकम्पः, श्रीहीनाशो विमानम्)