________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 256 // च- तवसंजमजोगेसुं जो जोगो तत्थ तं पयट्टेइ। असहुं च नियत्तेई गणतत्तिल्लो पवत्ती उ॥१॥ (व्यव०१/९५९) इति, प्रवर्त्तिव्या- तृतीयमध्ययनं पारितान् साधून संयमयोगेषु सीदतः स्थिरीकरोति इति स्थविरः, उक्तं च-थिरकरणा पुण थेरो पवत्तिवावारिएसु अत्थेसु / जो त्रिस्थानम्, तृतीयोद्देशक: जत्थ सीयइ जई संतबलोतं थिरं कुणइ ॥१॥(व्यव०१/९६१) इति, गणोऽस्यास्तीतिगणी- गणाचार्यो, गणधरो-जिनशिष्य सूत्रम् 177 विशेष आर्यिकाप्रतिजागरको वासाधुविशेषः, उक्तंच- पियधम्मे दढधम्मे संविग्गो उज्जुओ य तेयंसी। संगहुवग्णहकुसलो सुत्तत्थविऊ देवागमा नागहेतवः गणाहिवई॥१॥(निशीथभा० 2449, बृहत्क० भा० 2050) गणस्यावच्छेदो-विभागोऽशोऽस्यास्तीति, यो हिगणांशंगृहीत्वा (प्रवादिगच्छोपष्टम्भायैवोपधिमार्गणादिनिमित्तं विहरति स गणावच्छेदिकः, आह च-ओधावणापहावणखेत्तोवहिमग्गणासु अविसाई। लक्षणम्) सुत्तत्थतदुभयविऊ गणवच्छो एरिसो होइ॥१॥(व्यव० 1/962) इति, इम त्ति इयं प्रत्यक्षासन्ना एतदेव रूपं यस्या न कालान्तरे / रूपान्तरभाक्सा एतद्रूपा दिव्या-स्वर्गसम्भवा प्रधाना वा देवानां-सुराणामृद्धिः-श्रीर्विमानरत्नादिसम्पद्देवर्द्धिः, एवं सर्वत्र, नवरं द्युति-र्दीप्तिःशरीराभरणादिसम्भवा युतिर्वा-युक्तिरिष्टपरिवारादिसंयोगलक्षणाऽनुभागो-ऽचिन्त्या वैक्रियकरणादिका शक्तिर्लब्ध- उपार्जितो जन्मान्तरे प्राप्त- इदानीमुपनतोऽभिसमन्वागतो-भोग्यतां गतः, तदिति तस्मात्तान् भगवतः- पूज्यान् / वन्दे स्तुतिभिर्नमस्यामि प्रणामेन सत्करोम्यादरकरणेन वस्त्रादिना वा सन्मानयाम्युचितप्रतिपत्त्या कल्याणं मङ्गलं दैवतं चैत्यमितिबुद्ध्या पर्युपासे सेवे इत्येकम्, एस णं ति एषः अवध्यादिप्रत्यक्षीकृतो मानुष्यके भवे वर्तमान इति शेषो, मनुष्य Oतपःसंयमयोगेषु यो योग्यस्तत्र तं प्रवर्तयति। असहं च निवर्तयति गणतप्तिकरः प्रवर्ती तु॥१॥ 0 स्थिरकरणात्पुनः स्थविरः प्रवर्तकव्यापारितेष्वर्थेषु / यो यत्र सीदति यतिस्सद्बलस्तं स्थिरं करोति // 1 // 0 प्रियधर्मा दृढधर्मा संविग्न ऋजुकश्च तेजस्वी। संग्रहोपग्रहकुशलः सूत्रार्थविद् गणाधिपतिः॥१॥ उद्भावनप्रधावनक्षेत्रोपधिमार्गणास्वविषादी। सूत्रार्थतदुभयविद्गणावच्छेदक ईदृशः॥ 1 // B // 256 //