SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 140 // 28 नक्षत्र८८ग्रहा: सयंपभा दो ओभासा दो सेयंकरा दो खेमंकरा दो आभंकरा दो पभंकरा दो अपराजिता दो अरया दो असोगा दो विगतसोगा दो द्वितीयमध्ययन विमला दो वितत्ता दो वितत्था दो विसाला दो साला दो सुव्वता दो अणियट्टा दो एगजडी दो दुजडी दो करकरिगा दोरायग्गला दो द्विस्थानम्, तृतीयोद्देशकः पुप्फकेतू दो भावकेऊ ॥सूत्रम् 90 // सूत्रम् 90 जंबुद्दीवे इत्यादि सूत्रद्वयम्, पभासिंसु वत्ति प्रभासितवन्तौ वा प्रकाशनीयमेवं प्रभासयतःप्रभासयिष्यतः, चन्द्रयोश्च सौम्य चन्द्र-सूर्यदीप्तिकत्वात् प्रभासनमात्रमुक्तम्, आदित्ययोश्चखररश्मित्वात्तापितवन्तौ वा एवं तापयतस्तापयिष्यत इति वस्तुनस्तापनमुक्तम्, अनेन कालत्रयप्रकाशनभणनेन सर्वकालं चन्द्रादीनां भावानामस्तित्वमुक्तम्, अत एव चोच्यते- 'नकदाचिदनीदृशंजगदि। ति, नवा विद्यमानस्य जगतः कर्ता कल्पयितुंयुक्तोऽप्रमाणकत्वाद्, अथ यत्सन्निवेशविशेषवत् तद्बुद्धिमत्कारणपूर्वकं दृष्टम्, यथा घटः, सन्निवेशविशेषवन्तश्च भूभूधरादयः, यश्च बुद्धिमानसावीश्वरोजगत्कर्तेति, नैवम्, सन्निवेशविशेषवत्यपि वल्मीके बुद्धिमत्कारणत्वस्यादर्शनादित्यत्र बहु वक्तव्यं तच्चस्थानान्तरादवसेयमिति / द्विसङ्ख्यत्वाच्चन्द्रयोस्तत्परिवारस्यापि द्वित्वमाहदो कत्तिए'त्यादिना दोभावकेऊ' इत्येतदवसानेन ग्रन्थेन, सुगमश्चायम्, नवरं द्वेकृत्तिके नक्षत्रापेक्षया, न तु तारिकापेक्षयेत्येवं सर्वत्रेति, 'कत्तिए'त्यादिगाथात्रयेण नक्षत्रसूत्रसङ्ग्रहः, कृत्तिकादीनामष्टाविंशतिनक्षत्राणां क्रमेणाग्न्यादयोऽष्टाविंशतिरेव देवता भवन्ति, ता आह-द्वावग्नी 1 एवं प्रजापती 2 सोमौ ३रुद्रौ 4 अदिती 5 बृहस्पती 6 सप्पो 7 पितरौ 8 भगौ 9 अर्यमणौ 10 सवितारौ 11 त्वष्टारौ 12 वायू 13 इन्द्राग्नी 14 मित्रौ 15 इन्द्रौ 16 निर्ऋती 17 आपः 18 विश्वौ 19 ब्रह्माणौ 20 विष्णू 21 वसू 22 वरुणौ 23 अजौ 24 विवृद्धी 25 ग्रन्थान्तरे अहिर्बुध्नावुक्तौ, पूषणौ 26 अश्विनौ 27, यमाविति 28 ग्रन्थान्तरे ®आह च (मु०)। // 140 //
SR No.600432
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages538
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy