SearchBrowseAboutContactDonate
Page Preview
Page 321
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्गं श्रीअभय वृत्तियुतम् / भाग-१ // 297 // तृतीयमध्ययनं त्रिस्थानम्, चतुर्थोद्देशकः सूत्रम् 204-205 मण्डलिक पर्वताः, दीवे दो य समुद्दे अणुपरीइ // 4 // (द्वीपसागर० 1-4) इति / तथा-जबूद्दीवो धार्यइ पुखरदीवो य वारुणिवरो य। खीरवरोऽवि या 'दीवो घयवरदीवो य खोर्यवरो॥५॥ नंदीसरी य अरुणो अरुणोवाओ य कुंडलवरो य। तह संख रुअग भुअवर कुस कुंचवरो तओ दीवो॥ 6 // (बृहत्सं० 82-83) इति क्रमापेक्षया एकादशे कुण्डलवराख्ये द्वीपे प्राकारकुण्डलाकृतिः कुण्डलवर इति, तद्रूपमिदं-कुण्डलवरस्स मज्झे णगुत्तमो होति कुण्डलो सेलो। पागारसरिसरूवो विभयंतो कुण्डलं दीवं॥१॥ बायालीससहस्से उन्विद्धो कुंडलो हवइ सेलो। एणं चेव सहस्सं धरणियलमहे समोगाढो॥२॥ दस चेव जोयणसए बावीसे वित्थडो य मूलंमि। सत्तेव जोयणसए बावीसे वित्थडो मज्झे॥३॥ चत्तारि जोयणसए चउवीसे वित्थडो उ सिहरतले (द्वीपसागर०७२-७५) त्ति, तथा त्रयोदशे रुचकवराख्ये द्वीपे कुण्डलाकृती रुचक इति, एतस्य त्विदं स्वरूपं-रुयगवरस्स उ मज्झे नगुत्तमो होति पव्वओ रुअगो। पागारसरिसरूवो रुअगं दीवं विभयमाणो॥१॥रुयगस्स उ उस्सेहो चउरासीतिं भवे सहस्साई। एगं चेव सहस्सं धरणियलमहे समोगाढो॥ 2 // दस चेव सहस्सा खलु बावीसा जोयणाण बोद्धवा / मूलंमि उ विक्खंभो साहीओ रुयगसेलस्स॥३॥ (द्वीपसागर० 112-14) तथा मध्यविस्तारोऽस्य सप्त सहस्राणि द्वाविंशत्यधिकानि, शिरोविस्तारस्तु चत्वारि सहस्राणि चतुर्विंशत्यधिकानीति। - भवति / सार्द्धद्वयद्वीपान् द्वौ समुद्रावनुपर्येति // 4 // O जम्बूद्वीपो धातकी पुष्करद्वीपश्च वारुणीवरश्च / क्षीरवरोऽपि च द्वीपो घृतवरद्वीपश्च क्षोदवरः।। 5 // नन्दीश्वरश्वारुणोऽरुणावपातश्च कुण्डलवरश्च / तथा शखो रुचको भुजवरः कुशः क्रौञ्चवरश्च ततो द्वीपः॥ 6 // 0 कुण्डलवरस्य मध्ये नगोत्तमो भवति कुण्डलः शैलः। प्राकारसदृशरूपो विभजन् कुण्डलं द्वीपम् // 1 // द्विचत्वारिंशत्सहस्राण्युद्विद्धः कुण्डलो भवति शैलः / अधो धरणीतले एकमेव सहस्रं समवगाढः॥२॥ दशयोजनशतानि ? द्वाविंशत्यधिकानि मूले विस्तृतः द्वाविंशत्यधिकसप्तयोजनशतानि मध्ये विस्तृतः॥ 3 // चतुर्विंशत्यधिकचतुर्योजनशतानि शिखरतले विस्तृतः। 0 रुचकवरस्य तु 8 मध्ये नगोत्तमो भवति पर्वतो रुचकः। प्राकारसदृशरूपो रुचकं द्वीपं विभजन् // 1 // रुचकस्योत्सेधश्च चतुरशीतिर्भवेत् सहस्राणि। धरणितले एकमेव सहस्रमधः समवगाढः // 2 // द्वाविंशत्यधिकदशसहस्रयोजनानि बोद्धव्यः / मूले तु विष्कम्भः साधिको रुचकशैलस्य // 3 // महातिमहालयाश्च (मानुषोत्तरकुण्डलरुचकस्वरूपम्) // 297 //
SR No.600432
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages538
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy