SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 296 // सुगमम् / श्रुतदानस्यायोग्या उक्ता, इदानीं सम्यक्त्वस्याप्ययोग्यानाह- तओ इत्यादि कण्ठ्यम्, किन्तु दुःखेन- कृच्छ्रेण तृतीयमध्ययन संज्ञाप्यन्ते- प्रज्ञाप्यन्ते बोध्यन्त इति दुःसंज्ञाप्यास्तत्र दुष्टो-द्विष्टस्तत्त्वं प्रज्ञापकं वा प्रति, स चाप्रज्ञापनीयो, द्वेषेणोपदेशा- त्रिस्थानम्, प्रतिपत्तेः, एवं मूढो- गुणदोषानभिज्ञः, व्युद्वाहितः- कुप्रज्ञापकदृढीकृतविपर्यासः, सोऽप्युपदेशं न प्रतिपद्यते, उक्तं च-पुवं चतुर्थोद्देशक: सूत्रम् कुग्गाहिया केई, बाला पंडियमाणिणो। नेच्छंति कारणं सोउं, दीवजाए जहा णरे // 1 // (बृहत्क० 5204) इति, एतेषां स्वरूपं 204-205 कल्पात् कथाकोशाच्चावसेयमिति / एतद्विपर्यस्तान् सुसंज्ञाप्यतयाऽऽह-तओ इत्यादि, स्फुटमिति, उक्ताः प्रज्ञापनार्हाः पुरुषाः,8 मण्डलिक पर्वताः, अधुना तत्प्रज्ञापनीयवस्तूनि त्रिस्थानकावतारीण्याह महातिततो मंडलिया पव्वता पं० तं०- माणुसुत्तरे कुंडलवरे रुअगवरे। सूत्रम् 204 // महालयाश्च (मानुषोत्तरततो महतिमहालया पं० तं०- जम्बुद्दीवे मंदरे मंदरेसु सयंभुरमणे समुद्दे समुद्देसु बंभलोए कप्पे कप्पेसु // सूत्रम् 205 // कुण्डल| तओ मंडलिए त्यादि, मण्डलं- चक्रवालं तदस्ति येषां ते मण्डलिकाः- प्राकारवलयवदवस्थिता मानुषेभ्यो मानुषक्षेत्रा- रुचक स्वरूपम्) द्वोत्तरः- परतोवर्ती मानुषोत्तर इति, तत्स्वरूपं चेदं-पुक्खरवरदीवड्ड परिखिवइ माणुसुत्तरो सेलो। पायारसरिसरूवो विभयंतो / माणुसं लोगं॥१॥ सत्तरस एगवीसाइ जोयणसयाई सो समुव्विद्धो। चत्तारि य तीसाइं मूले कोसंच ओगाढो॥२॥दस बावीसाइं अहे विच्छिन्नो होइ जोयणसयाई। सत्त य तेवीसाई विच्छिन्नो होइ मज्झमि॥३॥ चत्तारि य चउवीसे वित्थारो होइ उवरि सेलस्स। अड्डाइज्जे O पूर्वं कुग्राहिताः केचिद्बालाः पण्डितमानिनः / नेच्छन्ति कारणं श्रोतुं द्वीपजाता यथा नराः॥१॥ (वुग्गाहियेति गाथावृत्तिः)। 0 पुष्करवरद्वीपार्द्ध परिक्षिपति // 296 // मानुषोत्तरः शैलः। प्राकारसटशरूपो विभजन मानुषं लोकम्॥शा एकविंशत्यधिकसप्तदशयोजनशतानि स समुच्चः / त्रिंशदधिकचतुःशतानि मूले क्रोशं चावगाढः // 2 // द्वाविंशत्यधिकदशयोजनशतानि अधो विस्तीर्णो भवति / त्रयोविंशत्यधिकसप्तशतानि मध्ये विस्तीर्णो भवति // 3 // चतुर्विंशत्यधिकचतुःशतानि शैलस्योपरि विस्तारो P
SR No.600432
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages538
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy