________________ // 295 // श्रीस्थानाई * तओ इत्यादिसुगमम्, नवरंन वाचनीयाः-सूत्रंन पाठनीयाः,अत एवार्थमप्यश्रावणीयाः,सूत्रादर्थस्य गुरुत्वात्, तत्राविनीतः तृतीयमध्ययनं श्रीअभय० सूत्रार्थदातुर्वन्दनादिविनयरहितः, तद्वाचने हि दोषो, यत उक्तं- इहरहवि ताव थब्भइ अविणीओ लंभिओ किमु सुएणं? / मा णट्ठो त्रिस्थानम्, वृत्तियुतम् चतुर्थोद्देशकः भाग-१ नासिहिई खए व खारोवसेगो उ॥१॥ गोजूहस्स पडागा सयं पलायस्स वद्धइ य वेगं / दोसोदए य समणं न होइ न नियाणतुलं च॥२॥ सूत्रम् 203 (बृहत्क०५२०१-२)निदानतुल्यमेव भवतीत्यर्थः, विणयाहीया विजा देइ फलं इह परे य लोयमि। न फलंतऽविणयगहिया सस्सा अवाचनीय वाचनीयव तोयहीणाइं॥ 3 // (बृहत्क० ५२०३)इति, तथा विकृतिप्रतिबद्धो- घृतादिरसविशेषगृद्धोऽनुपधानकारीति भाव, इहापि दुस्संज्ञाप्यदोष एव, यदाह-अतवो न होइ जोगो न य फलए इच्छियं फलं विज्जा। अवि फलति विउलमगुणं साहणहीणा जहा विज्जा॥१॥ सुसंज्ञाप्याः (बृहत्क० ५२०६)इति, अव्यवशमितं-अनुपशान्तं प्राभृतमिव प्राभृतं नरकपालकौशलिकं परमक्रोधो यस्य सोऽव्यवशमितप्राभृतः / उक्तं च-अप्पेवि पारमाणिं अवराहे वयइ खामियं तं च / बहुसो उदीरयंतो अविओसियापाहुडो स खलु॥१॥(बृहत्क ५२०७)इति, पारमाणिं परमक्रोधसमुद्धातं व्रजतीति भावः, एतस्य वाचने इहलोकतस्त्यागोऽस्य प्रेरणायां कलहनात् प्रान्तदेवताछलनाच्च, परलोकतोऽपि त्यागस्तत्र श्रुतस्य दत्तस्य निष्फलत्वाद्, ऊषरक्षिप्तबीजवदिति, आह च-दुविहो उ परिच्चाओ इह चोयण कलह 1 देवयाछलणं 2 / परलोगमि अ अफलं खित्तंपि व ऊसरे बीयं // 1 // (बृहत्क० 5208) इति, एतद्विपर्ययसूत्रं P Oइतरथाऽपि तावत् स्तभ्भाति अविनीतो लम्भित: किं श्रुतेन ? मा नश्यन्नाशयिष्यति क्षते क्षारावसेकादिव॥ 1 // गोयूथस्य पताका स्वयं पलायमानस्य वर्धयति / 8 वेगम्। दोषोदये चशमनं न भवति न च निदानतुल्यम् // 2 // विनयाधीता विद्या इह परस्मिंश्च लोके ददाति फलम् / न फलन्त्यविनयगृहीताः शस्यानीव तोयहीनानि // 1 // SO अतपो न भवति योगो न च फलतीच्छितं फलं विद्या / अपि विपुलमगुणं साधनहीना फलति यथा विद्या // 1 / / 0 अल्पेऽपि अपराधे क्रोधं व्रजति क्षामितं तं च। बहुश उदीरयति सोऽव्युषितप्राभृतः खलु॥१॥ 7 द्विविधस्तु परित्याग इह चोदने कलहो देवताछलनम् / परलोके चाफलमूषरे क्षेत्रे बीजमिव // 1 // // 295 //